________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல कदाचित् अप्रार्थने तादृशदोषसम्भव उपस्थितो भवेत्, तर्हि तद्वारणाय प्रार्थनमपि युक्तम् ।
तथाहि - ओदनार्थं निर्गतः साधुः कुत्रचिगृहे प्रविष्टः, तत्र च दात्र्या ओदनं विनाऽन्यद्रव्याणि दातुं प्रदर्शितानि, स तु “किमन्यद् ? किमन्यद् ?" इत्येवमोदनार्थं पृष्टवानेवासीत् । दाव्या चिन्तितं “नूनमस्य मीष्टान्नादिरभीप्सितः, स च नास्तीति मया न प्रदर्शितः" इति ।
इत्थं च "साधवो लम्पटाः" इत्याद्यशुभभावस्तस्याः स्यात्, सा च एनामेव वार्ता अन्यानपि कथयेदिति महतीयं श्रमणापभ्राजना । ततश्च तत्र प्रथमतः 'किमोदनमस्ति न वा' इति प्रार्थने न दोषः, ओदनस्याधुना सामान्यवस्तुत्वात्, सामान्यस्य च प्रार्थने प्रायो दोषाभावादिति अन्यदपि अत्र सूक्ष्ममुपयुज्य विज्ञेयम् ।
Joopcopcopempeopoopeopeopeopelpeoppeopehachpeoporosopropolpepeopoope
(१४४) एवं स्वाध्यायादि कृत्वा पुनश्चतुर्भागावशेषायां चरमपौरुष्यां प्रतिक्रम्य कालस्य ततः स्थण्डिलानि प्रत्युपेक्षन्ते, किमर्थं ? उच्चारार्थं तथा प्रश्रवणार्थं च स्थानानि चतुर्विंशतिपरिमाणानि प्रत्युपेक्षन्ते । (ओ.नि. ६३३) தக்கால் பால் தாரேன்மக் மேக் மேக் மேக் மேல் இருந்தும் மேல் மேல் இருக்கமும் இரும் பரப்பிரம்மேந்திரப் படும் மேம்
चन्द्र. अयं चाचारः अधुना तथाविधसंयमानुकूलक्षेत्राभावात्प्रायः कुत्रापि न दृश्यते, तथापि सर्वत्र संयमिभिः सायंकाले या आघाडे आसन्ने उच्चारे....इत्याद्यालपकैः क्रिया क्रियते, सा क्रिया किंस्वरूपा ? तेषां चालापकानां कः परमार्थ इति अत्र प्रतिपाद्यते ।
तत्र प्रथममालापकाः लिख्यन्ते । १. आघाडे आसन्ने उच्चारे पासवणे अणहियासे २. आघाडे आसन्ने पासवणे अणहियासे ३. आघाडे मज्झे उच्चारे पासवणे अणहियासे ४. आघाडे मज्झे पासवणे अणहियासे ५. आघाडे दूरे उच्चारे पासवणे अणहियासे ६. आघाडे दूरे पासवणे अणहियासे ७. आघाडे आसन्ने उच्चारे पासवणे अहियासे ८. आघाडे आसन्ने पासवणे अहियासे ९. आघाडे मज्झे उच्चारे पासवणे अहियासे १०. आघाडे मज्झे पासवणे अहियासे ११. आघाडे दूरे उच्चारे पासवणे अहियासे १२. आघाडे दूरे पासवणे अहियासे ஒஷை ஒஓஓலை ஒலைவஷைவைஷைஷ सिद्धान्त रहस्य बिन्दुः
१७९