SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ -4. ५. 4.44 "अंबस्स म मिस्स य द्रोहंसि समाप्यार मया। संसग्गी विणतो अंबो निंबचा प्रचो १॥" इझादि । च पुनः, प्रमादोश्वानसंशयमिथ्यामनादिष्प्रकार, परिहतव्यस्तस्यैव सर्वानर्यमूलत्यत । तदुक्तम्- . , “यत्र प्रयान्ति पुरुषाः स्वर्गे यच्च प्रयान्ति विनिपातम्। तत्र निमित्तमनार्यः प्रमाद इति निश्चयोऽयं मे ॥१॥" ॥१९७॥ लिन्दिउममुहविगप कोहाइकसायचायसुद्धीए। सहज आयसरूवं भाअन्वं जहावसरं ॥१९८॥ छिन्दित्वाऽशुभविकल्पं स्फटिकोपरागस्थानीयमशुद्धोपयोगपरिणाम, क्रोधादीनां कृपयाणा व्यायेन या शुद्धिः स्वभावसमवस्थावंळक्षणा तया हेतुभवया, सहजमविकृतमात्मस्वरूप कूटस्थस्वस्वभावलक्षणम्, भावधितव्यं ध्यतव्यम्, यथावमा स्वस्थताकालौचित्येनापकृष्टाध्यात्मध्यानस्यैवोत्कृष्टाध्यात्पध्यानहेतु त्वाइल रेकोत्कर्षावालान् ॥१९८॥ ___ आत्मखरूपभावनाऽऽकारमाइदेहं गेहं च धां सपा मित्ता तहेब पुता य। अण्णा ते परदव्वा एएहितो अहं अण्णों ॥१९९॥ ___देहं शरीरम्, गेहं मन्दिरम्, धनं द्रव्यम्, शयनं शय्यास्थानम् , मित्राणि वयस्याः, तथैव च, पुत्रा अंगजाः, अभ्यास्ते पुरद्व्यरूपाः, एतयोऽहमन्यो भिषनभातः, अतो देहमाबाईकामद्विविधामबानविभिनमिति, कटस्थस्वभावोऽहं कथमाद्रिये . .. . बानस्यत्र निस्वस्य चोरल, समांगतानि मूलामि। संत शिनष्ट भाषा विजय मा
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy