________________
जैनी वाणी स्तुति
-
जीयात् जीयात् सदा जीयात् जैनी वाणी जगत्त्रये । .. संसारताप ग्धानां जौवानां सौख्यदायिनी ॥१॥ महाधीरा च गम्भीरा त्रिलोकी द्रव्यसाधिका ।
वाणी तीयकृतां मान्या देवदानवमानवैः ॥२॥ अहंद्वक्त्रप्रसूता या कमाघदाहने क्षमा ।
मोह क्रोध शमे मुख्या मोक्षमार्ग विधायिका ॥३॥ मन्मतिज्ञानलाभार्थे भाषानुवाद गुम्फिता । .
क्याख्याप्रज्ञप्तिः पूज्या सा पूर्णानन्द ददातु मे ॥४॥ जैनीवाणी प्रथयतु सुख मादृशेभ्यो जनेभ्यः,
-पूर्णानन्दा जिनवरमुखे शोभमाना सदैव । पापासविनय रहितः क्रोधमायासुबद्धैः,.. सेव्या पूज्या नहिं भवति या दुर्जनः सा सतीव ॥५।।
'