________________
प्रेमशृङ्खलाभिः ‘अतिबद्धा' अतिशयेन गृहीता न त्यजन्ति, ब्रह्मदत्तादिवत्, ब्रह्मदत्तो मारणान्तिकरोगवेदनादिभिरभिभूतः सन्तापातिशयात् स्पृशन्ती प्रणयिनीमिव विश्वासभूमिं मूर्छा बहुमन्यमानस्तथा हस्तीकृतो विहस्ततया, विषयीकृतो वैषम्येण, गोचरीकृतो ग्लान्या, दष्टो दुःखासिकया, क्रोडीकृतः कालेन, पीडितः पीडाभिर्निरूपितो नियत्या, आदित्सितो दैवेन, अन्तिकेऽन्त्योच्छ्वासस्य, मुखे महाप्रवासस्य, द्वारि दीर्घनिद्राया, जिह्वाग्रे जीवितेशस्य वर्तमानो, विरलो वाचि, विह्वलो वपुषि, प्रचुरः प्रलापे, जितो जृम्भिकाभिरित्येवम्भूतामवस्थामनुभवन्नपि महामोहोदयाद्भोगांश्चिकाङ्क्षिषुः पार्बोपविष्टां भार्यामनवरतवेदनावशगलदश्रुरक्तनयनां कुरुमति ! कुरुमतीत्येवं व्याहरन्नधः सप्तमी नरकपृथ्वीमगात्, तत्राऽपि तीव्रतरवेदनाऽभिभूतोऽप्यविगणय्य वेदनां तामेव कुरुमती व्याहरतीत्येवम्भूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाञ्चिद्, अन्येषां पुनर्महापुरुषाणामुदारसत्त्वानामात्मनोऽन्यच्छरीरमित्येवमवगततत्त्वानां सनत्कुमारादीनामिव यथोक्तरोगवेदनासद्भावे सत्यपि मयैवैतत् कृतं सोढव्यमपि मयैवेत्येवं जातनिश्चयानां कर्मक्षपणोद्यतानां न मनःपीडोत्पद्यते इति, उक्तं च“उप्तो यः स्वत एव मोहसलिलो जन्मालवालो ऽशुभो रागद्वेषकषाय-सन्ततिमहानिर्विघ्नबीजस्तया । रोगैरङ्कुरितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलितो दुःखैरधोगामिभिः ।।१।। पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां सञ्चितानाम् । इति सह गणयित्वा यद्यदायाति सम्यक्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः ।।२।।" ।।८।।
गाथा - नियकम्मपवणचलिओ, जीवो संसारकाणणे घोरे ।
का का विडंबणाओ, न पावए दुसहदुक्खाओ ।।७९।। KKEREKKAKKAKKAREKKEKKEREKKEREKKEKREKKEREK ४५ वैराग्यशतकम्