SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ "माया मे पिया मे भाया मे भगिणी मे भज्जा मे पुत्ता मे धूता मे सुण्हा मे सहिसयणसंगंथसंथुया मे विवित्तोपकरणपरियट्टणभोयणच्छायणं मे, इञ्चत्थं गड्डिए लोए वसे पमत्ते अहो य राओ य परितप्पमाणे कालाकालसमुट्ठाई संजोगऽट्ठी अट्ठालोभी" [एतट्टीका] - “मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वाद्वोपजायते, रागे च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषिवाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते, तदुपघातकारिणि च तस्यां वाऽकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा - अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येवेति, एवं पिता मे, पितृनिमित्तं रागद्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात्सप्तकृत्वः क्षत्रिया व्यापादिताः, सुभूमेनापि त्रिःसप्तकृत्वो ब्राह्मणा इति, भ्राता मे, भगिनी निमित्तेन च क्लेशमनुभवति प्राणी, तथा भार्यानिमित्तं रागद्वेषोद्भवस्तद्यथा-चाणाक्येन भगिनीभगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपगतेन कोपानन्दकुलं क्षयं निन्ये, तथा पुत्रा मे न जीवन्तीत्यारम्भे प्रवर्तते, एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमजानानस्तत्तद्विधत्ते येनैहिकामुष्मिकानपायानवाप्नोति, तद्यथा-जरासन्घो जामातरि कंसे व्यापादिते स्वबलावलेपादपसृतवासुदेव-पदानुसारी सबलवाहनः क्षयमगात्, स्नुषा मे न जीवतीत्यारम्भादौ प्रवर्तते, 'सखिस्वजनसंग्रन्थसंस्तुता मे' सखामित्रं, स्वजनः पितृव्यादिः, संग्रन्थ :- स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः, संस्तुतो भूयो भूयो दर्शनेन परिचितोऽथवा पूर्वसंस्तुतोमातृपित्रादिभिरभिहितः, पश्चात्संस्तुतः-शालकादिः, स इह गाह्यः, स च मे दुःखित इति परितप्यते, विविक्तं शोभनं प्रचुरं वा, उपकरणंहस्त्यश्वरथासनमञ्चकादि, परिवर्तनं-द्विगुणत्रिगुणादिभेदभिन्नं तदेव, भोजनंमोदकादि, आच्छादनं-पट्टयुगादि, तञ्च मे भविष्यति नष्टं वा, “इञ्चत्थ" मिति, इत्येवमर्थं गृद्धो लोकस्तेष्वेव मातृपित्रादिरागादिनिमित्तस्थानेष्वामरणं, प्रमत्तो-ममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना 'वसेत्' तिष्ठेदिति, उक्तं च ४२ वैराग्यशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy