________________
'अनन्तैरनन्तसंख्यैः ‘सागरैः' समुद्रेः संख्या न क्रियते,
अनन्तसंख्यसागरबिन्दुभ्योऽपि पूर्वपूवभवजीवमुक्तशरीराणामनन्तत्वाद्, यद्वाऽनन्तैः ‘सागरैः' सागरोपमसमयैः, शेषं पूर्ववत्तथा चोक्तं"जीवेण जाणि उ विसज्जियाणि जाइसएसु देहाई । थेवेहिं तओ सयलं, पि तिहुयणं हुज्ज पडिहत्यं ।।१ ।।" ।।४७।।
गाथा - नयणोदयं पि तासिं, सागरसलिलाओ बहुयरं होई।
गलियं रुयमाणीणं, माउणं अन्नमत्राणं ॥४८।। व्याख्या - हे आत्मन् ! तासां रुदन्तीनां 'मातृणां' जननीनां, ‘अन्यान्यासां'
अपरापरजन्मभाविनीनां ['गलितं' पतितं] 'नयनोदकं' अश्रुजलमपि 'सागरसलिलात्' समुद्रपानीया द्वहुतरं' अधिकतरं, भवति, ताभी रुदतीभिरश्रुजलमेतावद् ग[गा]लितं पातितं, यत्संख्या समुद्राम्भसाऽपि
कर्तुं न शक्यत इत्यर्थः ।।४८।। गाथा - जं नरए नेरइया, दुहाई पावंति घोरऽणंताई ।
तत्तो अणंतगुणियं, निगोयमझे दुहं होइ ।।४९।। व्याख्या - हे आत्मन् ! यनरयिका' नारका नरके 'घोराणि' रौद्राणि च तान्य'नन्तानि'
अप्राप्तापरभागानि घोरानन्तानि, 'दुःखानि' असातवेद्यानि, प्राप्नुवन्ति, तथा चोक्तं"तह फालिया वि उक्कत्ति-आ वि तलिआ वि च्छिन्नभिन्ना वि । दड्डा भग्गा मुडिया, तोडिया तह वीलीणा य ।। १ ।। पावोदएण पुणरवि, मिलंति तह चेव पारयरसुव्व । इच्छंता वि हु न मरंति, कह वि ते नारय वराया ।।२।। पभणति तओ दीणा, मा मारेह सामि ! पहु नाह ! । अइदुसहं दुक्खमिणं, पसिअह मा कुणह एत्ताहे ।।३।। एवं परमाहम्मिय-पाएसु पुणो पुणो वि लग्गति । दंतेहिं अंगुलीओ, गिण्हंति भणंति दीणाई ।।४।।
१. सागरसलिलाउ बहुयरं होई इत्यपि पाठः ।
२७
वैराग्यशतकम्