SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगच्छ स्वेच्छया भद्रे कुर्खहे सफलं तनुः । उभावपि वयःप्रान्ते चरिष्यावस्तपोविधिम् ।।१९।। श्रुत्वेत्यश्रव्यमव्याजचित्ता संवीय वाससी । सती स्पष्टमभाषिष्ट धारयित्वाऽथ धीरताम् ।।२०।। महानुभाव ! संरम्भः कोऽयं ते भवकारणम् ? संस्मर स्वप्रतिज्ञां तां प्रव्रज्यां मा स्म विस्मरः ।।२१।। संयतीप्रतिसेवादि यदुक्तं बोधिघातकम् । श्रीमता नेमिनाथेन तत्तवाऽद्यैव विस्मृतम् ।।२२।। यदुक्तम्- संयतीप्रतिसेवायां धम्मोड्डाहर्षिघातयोः । देवद्रव्यविनाशे च बोधिघातो निवेदितः ।।२३।। पूर्वं गृहस्थया यस्त्वं मया वाचाऽपि नेहितः । साहं व्रतप्रतिज्ञायां त्वामद्य कथमाद्रिये ।।२४ ।। अहं श्री भोजवंशीया त्वमन्धककुलोद्भवः । इदं चाऽनुचितं कर्म द्वयोर्तीडाविवर्धकम् ।।२५ ।। अगन्धनकुले जातास्तिर्यञ्चो ये भुजङ्गमाः । तेऽपि वान्तं न चाऽश्नन्ति तदिच्छुस्त्वं ततोऽधिकः ।।२६।। इदं हि सफलं जन्म निःकलङ्कस्य देहिनः । खण्डितब्रह्मचर्यस्य धिगिदं जीवितं पुनः ।।२७।। यदि स्त्रीसङ्कले लोके 'निरास्थं हृदयं तव । न क्वापि स्थितिमाप्नोति वातोन्मूलितवृक्षवत् ।।२८ ।। वराटिकाकृते तस्मान्मा स्म कोटिं विनाशय । तस्माद्धीरत्वमाधाय शुद्धं धर्मं समाचर ।।२९।। इत्यादिमदनोन्माददर्पसप्पैकजाङ्गुलीम् । तदुक्तियुक्तिमाकर्ण्य चिन्तयामा-सिवानिदम् ।।३०।। स्त्रीजातावपि धन्याऽसौ निधानं गुणसम्पदाम् । कुकर्मजलधौ मनो धिगहं पुरुषोऽपि हि ।।३१।। अहो धीरत्वमेतस्या गृहवासदशावधि** । कोऽथवा जात्यरत्नस्य वेत्ति मूल्यमियत्तया ।।३२।। १. निरास्तु ख । २. तस्माद्वीरत्वमाधाय डड । ३. गृहे ड। ** 'गृहस्थाऽवस्थातः आरब्धम्' इत्यर्थः । Kkkkkkkkkkkkkkkkkkkkkkkkkk १४८ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy