________________
उक्त्वा पितुर्निशावृत्तं गृहद्वारं पिधाय च । सुखेन पालयामास गर्भमेकान्तमाश्रिता ।। ।। ५६ ।। द्वितीयेऽह्नि नृपस्तस्याः पप्रच्छ प्रातिवेश्मिकीम् । लीलावती गता कुत्र ? न जानामीति साऽवदत् । ५७।। राजाऽपि विरहेणाऽस्याः सुतरां दुर्म्मनायितः । निर्गमय्य निशां कष्टात् प्रातः पप्रच्छ मन्त्रिणम् ।। ५८ ।। युष्मद्देवगृहे मन्त्रिन्याऽऽसीन्मूलविलासिनी । नाम्ना लीलावती साऽऽस्ते क्व गतेति निवेद्यताम् ।। ५९ ।। देव ! सा कुत्सिताचारा चैत्यान्निष्काशिता मया । येन कस्याऽपि गेहे सा गत्वा नयति शर्व्वरीम् ||६० ।। तस्मात्तदास्पदे कापि गवेष्यान्यास्ति नर्त्तकी । श्रुत्वेति मौनमालम्ब्य तस्थौ गुप्ताकृतिर्नृपः ।। ।।६१।। प्रासूत समये सापि सुतं सर्वाङ्गलक्षणम् ।
प्रच्छन्नं मन्त्रिणा नीतः कलापारीणतां क्रमात् ।। ।।६२।। अन्यदा तनयां मन्त्री सपुत्रां नीतवान् सभाम् । कृताऽवगुण्ठना केयं ? पप्रच्छेति च भूपतिः ।। ६३ ।। सैवेयं भुवनानन्दा मत्पुत्री तव वल्लभा । पुत्रस्ते मम दौहित्रश्चैष नाथावधार्यताम् ।।६४।। यावता भाषते भूपः किंचिद्विस्फुरिताधरः । अमात्यस्तावता तस्य हस्ते स्वां वहिकामदात् ।। ६५ ।। यत्कृतं जल्पितं यच्च तया सार्द्धं रहस्यपि । तत्सर्वं लिखितं दृष्ट्वा नृपश्चित्रार्पितोऽभवत् ।। ।।६६ ।। 'उपस्नेहरसोन्मिश्रो दृष्टिमार्गमनूर्ध्वयन् ।
स्मारं स्मारं निजं वृत्तं शिरश्चिरमधूनयत् ।। ।।६७।। सुतं सर्वाङ्गमालोक्य स्वीयाङ्कमधिरोप्य च ।
उवाच वत्स ! ते राज्यमिदं लक्ष्म्यस्तथाखिलाः ।। ६८ ।। रञ्जितो रञ्जितश्चाहं जनन्या यस्य हेलया । पुत्रोत्पत्या महासत्या प्रतिज्ञायाश्च पूरणात् ।। ।। ६९ ।।
१. सुपुत्रां डड, । २. नाथोऽव० ड्ड । ३. पुत्रस्नेह. ड । मापाद्य ड 1
१
१४५ इन्द्रियपराजयशतकम्