________________
चम्मेहिं वा रोमेहिं वा सिंगेहिं वा खुरेहिं वा णहेहिं वा अणक्कंतपुव्वे भवति ?, भगवं ! णो तिणट्टे समट्ठे, होज्जा - वि णं गोतमा ! तस्स अयावयस्स केई परमाणुपोग्गलमेत्ते वि पएसे जे णं तासिं अयाणं उच्चारेण वा जाव नहेहिं वा अणक्कंतपुव्वे, णो चेव णं एयंसि ए महालयंसि लोगंसि, लोगस्स य सासयं भावं संसारस्य य अणादिभावं जीवस्स य णिच्चभावं कम्मबहुत्तं जम्मणमरणबाहुलं च पडु णत्थि केई परमाणुपोग्गलमेत्ते वि पदेसे जत्थ णं अयं जीवे ण जाते वाण मते वा वि, से तेणद्वेणं तं चेव जाव ण मते वा वि” (इति) द्वादशशते सप्तमोद्देशके, तथा तत्कुलमुग्रादि न, यत्र जात्यादिषु सर्वे जीवा 'अनन्तशो' अनन्तवारान् 'न जाता' नोत्पन्ना, 'न मृता' न परासुत्वं प्राप्ता इति एतावता व्यवहाराराशिमुपगतानां येषां जीवानामनन्तः कालो वृत्तो विद्यते तेषां सर्वेष्वपि जात्यादिषु अनन्तश उत्पत्तिर्जातैव भविष्यतीति सम्भाव्यते, पुनरेतदभिप्रायं बहुश्रुता एव विदन्तीति ।। २३ ।।
गाथा - तं किं पिनत्थि ठाणं, लोए वालग्गकोडिमित्तं पि । जत्थ न जीवा बहुसो, सुहदुक्खपरंपरंपत्ता' ।। २४ ।।
व्याख्या
गाथा सव्वाओ रिद्धीओ, पत्ता सव्वे वि सयणसंबंधा ।
व्याख्या
१२
हे प्राणिन् ! लोके तत्किमपि 'वालाग्रकोटिमात्रं' केशाग्रप्रान्तमात्रमपि ‘स्थानं' क्षेत्रं नास्ति, बह्वास्तां, यत्र वालाग्रकोटिमात्रेऽपि स्थाने 'बहुशो ' बहून् वारान् ‘जीवाः' प्राणिनः, 'सुखदुःखपरम्परां' सातासातपरिपाटी न प्राप्ताः, एतावता जीवाः कर्मवशगाः सर्वत्र कदाचित्सुखं कदाचिद्दुःखं प्रापुरित्यर्थः ।।२४।।
-
संसारे ता विरमसु तत्तो जइ मुणसि अप्पाणं ।। २५ ।।
"
हे आत्मन् ! संसारे पर्यटता भवता सर्वा 'ऋद्धयः' सम्पदः, प्राप्ता, अपि शब्दश्चार्थश्च पुनस्त्वया सर्वे स्वजनसम्बन्धा मातापितृभ्रात्रादिभेदभिन्नाः
वैराग्यशतकम्