SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ एवं विवदमानौ तौ पुत्रार्थे जातसंशयौ ।। क्रमाद्राजकुलं प्राप्य स्वरूपं निजमूचतुः ।। ।।१२।। वप्ता क्षेत्रे यथाबीजमुप्तं सत्प्राप्यतेऽखिलम् । तथैव पित्रा लभ्येयमवश्यं पुत्रसन्ततिः ।। ।।१३।। इत्थं विचार्य कीराय भूभुजा दापितः सुतः । तां स्थितिं लेखयामास वहिकायां च कीरिका ।। ।।१४ ।। श्रुतज्ञानिनमासीनं सहकारतरोस्तले । वैराग्यगर्भिता स्वायुर्वन्दित्वा पृच्छति स्म सा ।। ।।१५।। इतो बद्धमनुष्यायुस्तृतीयदिवसे शुकि ! । मन्त्रिपुत्रीत्वमापाद्य राजभार्या भविष्यसि ।। ।।९६।। कदाचिद् दैवयोगेन दृष्ट्वा जातिस्मृतिर्भवेत् । इति साधूक्तवृत्तान्तं चैत्यभित्तावलेखयत् ।। ।।१७ ।। स्वयं गत्वा मुनेः पार्श्वे युक्तयाऽनशनमग्रहीत् । यथावत्पालयामास वर्द्धमानशुभाशया ।। ।।१८।। मन्त्रिणो रतिसुन्दर्या भार्यायाः कुक्षिपङ्कजम् । सुस्वप्नसूचिता श्रीमदधितस्थौ शुभोदया।। ।।१९।। उत्पन्ना समये देवी जयन्ती रूपसम्पदा । तनया भुवनानन्दा नाम्ना प्रौढिमवाप सा ।। ।।२०।। स्तोकैरेव दिनैः प्राप्य पुण्यस्य परिपाकतः । कलाकलापप्राविण्यं जग्राहे भारतीव सा ।। ।।२१।। अन्यदोद्यानशृङ्गारे चैत्ये दृष्ट्वाऽक्षरावलीम् । जातजातिस्मृतिः कीरभवस्य द्रुतमस्मरत् ।।२२।। तस्यैव श्रीजिनेशस्य प्रभावान्मन्त्रिसद्मनि ।। जाताहमिति तं नित्यं पूजयामास भक्तितः ।। ।।२३।। इतश्च - जातान्निजतुरङ्गीभिर्जातु मन्त्रितुरङ्गमान् । किशोरकानने कांस्तानन्यदाऽनाययन्नृपः ।। ।।२४ ।। न ददौ भुवनानन्दा दातुं यत्तातवाजिना । जाता एते यतो बीजं यस्य तस्यैव वस्तु तत् ।। ।।२५।। १. नाम्नी ड। १४२ । इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy