SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ गाथा : सक्को वि नेव खंडइ, माहप्पमडुप्फुरं जए जेसि । ते वि नरा नारीहिं, कराविया निययदासत्तं ।।६८।। व्याख्या : येषां पुरुषाणां माहात्म्यमडफ्फरं स्फूर्ति-गर्वं जगति संसारे शक्रोपि न खण्डयति, आस्तां मनुष्यो, देवेन्द्रोपि येषामहंकारं निराकर्तुं न क्षमः, तेऽपि नरा नारीभिर्निजदासत्वं कारिताः । ये स्ववीर्यादहंयुतया शक्तमपि न गणयन्ति तेऽपि स्त्रीभिर्नानाभङ्गया विडम्बिता इति, अत्र च भुवनानन्दराज्ञीरिपुमर्दननृपदृष्टान्तमाहअस्तीह भरतक्षेत्रे सुखवासाभिधं पुरम् । यत्राभ्रंलिहसौधेषु तारकैरक्षतायितम् ।। ।।१।। तत्र मानोन्नतस्तीव्रप्रतापतपनान्वितः । सुमेरुरिवरत्नाढ्यो रिपुमर्दनभूपतिः ।। ।।२।। तस्यास्ति सचिवो बुद्धिसागरो न्यायसागरः । प्रेयसी प्रेमसर्वस्वं तस्यास्ति रिपुसुन्दरी ।। ।।३।। तत्रास्ते पूर्वदिग्भागे विमानोपसमुन्नतम् । श्रीमद्युगादिदेवस्य चैत्यमत्यन्तुसुन्दरम् ।। ।।४।। तत्पुरस्तादतिस्फारसहकारो द्रुमोत्तमः । तत्रास्ते कीरमिथुनं नरभाषाविशारदम् ।। ।।५।। अन्येद्युस्तनये जाते हर्षितौ कीरदम्पती । नरेन्द्रादधिकं स्वस्य साफल्यं दधतुर्भुवि ।। ।।६।। अन्यकीरीसमासक्तं पतिं मत्वाऽन्यदा शुकी । न प्रवेशमदानीडे गम्यतां यत्र ते प्रिया ।।७।। अन्यासक्ते नरे प्रेम परायत्ताश्च सम्पदः । निर्विशेषज्ञसेवा च नृणामेषा विषत्रयी ।। ।।८।। अपुनःकियया भद्रेऽपराधः क्षम्यतां मम । शुकेनात्यर्थमुक्तापि नामन्यत तदा शुकी ।। ।।९।। शुकोऽवादीत्तदा देहि पुत्रं मे कुलकारणम् । यथेष्टं येन गच्छामि त्वमथाऽऽस्थ यथासुखम् ।। ।।१०।। अपराधान् स्वयं कृत्वा हन्त पुत्रं च याचसे । अतिदक्षोसि भो कीर ! किमु नीराजकं जगत् ? । ।।११।। १. निराजकंड। १४१ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy