________________
सचिवैरादृतं स्वामिन्नेष एव सदुत्तरः । मुखरः शीघ्रगो देव्याः पार्श्वत: प्रेष्यतामिति ।। ।।५५ ।। तथैव प्रतिपेदाने राज्ञि मन्त्रिजनैस्तदा । नियन्त्र्य नीयमानोऽसौ सौनिकेन पर्यथा ।। ।।५६।। पृष्टः सम्बन्धिभिर्दोषः को नामाऽनेन निर्मितः । तैरूचे मुखदोषेण नापराधोऽस्ति कश्चन ।। ५७।। सम्भूय स्वजनैर्मन्त्रिवर्गमामन्त्र्य भक्तितः । मोचितः प्रथमश्चापि कृपया तैरमुच्यत ।। ।।५८।। अन्यदा पुनराह स्म मन्त्रिवृद्धानराधिपः । स्वर्गादानाय्यतां देवीं दुःखितोऽहं विना तया ।। ।।५९।। इतश्चाविमृश्य सचिवैः काचिनृपालङ्कारधारिणी । नाम्ना लक्ष्मीनवोद्भिनयौवना नायिकोत्तमा ।। ।।६०।। स्थापिता बहिरुद्याने शिक्षयित्वा विचक्षणा । नृपाग्रेऽवाचि देव्यर्थं, स्वर्गेऽस्ति प्रेषितो जनः ।।६१।। द्वितीये दिवसे प्राप्तः पुमान्विज्ञप्तवान्नृपम् । उद्यानमागता देवी देवदिष्ट्याभिवर्ध्यसे ।। ।। ६२ ।। दत्त्वा सर्वाङ्गसंलग्नं तस्मै स्वाभरणादिकम् । सामा तु महत्याऽथ प्रापदुद्यानमादरात् ।। ।।६३ ।। दृष्ट्वा देवी नृपो हृष्ट आचष्ट सचिवोत्तमान् । स्वर्गवासो महादेव्या ज्ञापितो रूपसम्पदा ।। ।।६४।। पूर्वं श्यामा ह्रस्वकर्णा लम्बोष्ठी वक्रनासिका ।। आसीदेषाधुनाऽन्यादृक् सम्पन्ना चित्रकारणम् ।।६५ ।। का भ्रान्तिरत्र तत्रत्यभोजनं हि सुधारसः । इत एवानुयोक्तव्याः सर्वे भावा दिवौकसाम् ।।६६।। किञ्च तुष्टेन शक्रेण युष्मदीयोपरोधतः । सर्वाङ्गसुन्दरीकृत्य प्रहिता नाथ ! सुन्दरी ।। ।।६७ ।।
आनन्दमेदुरीभावमापनेन महीभुजा । निजेभस्कन्धमारोप्योपनिन्येऽऽन्तःपुरे रयात् ।। ।।६८।। प्रवर्द्धमानरागेण भुञ्जानस्तां दिवानिशम् । पृच्छति स्वर्गवार्ताश्च वक्ति साऽपि सुशिक्षिता ।। ।।६९।। एवं महामानधरा नरा ये तृणानुरूपाम् मणयन्ति पृथ्वीम् । तेऽपि स्मरावेशवशेन चाटु, शतानि कुर्वन्ति मनस्विनीनाम् ।।७० ।। इति स्नेहग्रहिलत्वे विजयपालनपदृष्टान्तः ।।६७।।
१४० इन्द्रियपराजयशतकम्