________________
ततो लेखमिवावेष्ट्य, नृपहस्ते तदार्पयत् । देव्या प्रस्थापितः स्वर्गाद्देवाहं लेखवाहकः ।।४१।। श्रुत्वेत्युन्मोच्य 'रोमाञ्च-प्रपञ्चोदञ्चिरोमभृत् । धन्येयं देवसामग्रीत्यति नन्दन्नवाचयत् ।। ।।४२।। स्वस्तिश्रीपुरिमताले पाकशासनतेजसः । श्रीमद्विजयपालस्य राज्ञः पादपयोरुहान् ।। ।।४३।। श्री स्वर्गादाश्रवा राज्ञी लक्ष्मीर्नत्वानुरागतः । विज्ञापयति सोत्कण्ठं यथाऽत्र कुशलं मम ॥४४॥ कार्यं च - गुरुभारवतीवाहं त्वया हृदयवासिना । न शक्नोमि समागन्तुमुत्कण्ठोत्कण्ठया युता ।। ।।४५।। तस्मादाभरणं स्वीयं सर्वाङ्गीणं प्रसद्य मे । प्रहेयं येन देवीषु पतिमानभरं वहे ।। ।। ४६ ।। अन्यच्च पक्षमासान्तः सद्वस्त्राभरणादिकम् । प्रेष्यमस्यैव वृद्धस्य हस्ते स्वश्रेयसा सह ।। ।। ४७ ।। भणिता मन्त्रिणो राज्ञा सारमाभरणं मम । वस्त्राङ्गरागसंयुक्तमस्य हस्ते वितीर्यताम् ।।४८ ।। यतः- वाचिकं लभते लक्षं लेखः कोटिं विशेषयेत् । दृष्टेः कोटिशतं मौल्यं निर्मूल्यः स्वेष्टसङ्गमः ।। ।। ४९।। अविमृश्यतया राज्ञो, ज्ञात्वा राज्यं विनश्वरम् । मन्त्रिभिर्मन्त्रयित्वाथ, विज्ञप्तः सादरं नृपः ।। ।। ५० ।। एष स्वर्गं कथं गन्ता ? ' राज्ञोचेऽत्राऽऽगतो यथा । देवीप्रसादतः स्वामिन्नत्राऽऽगाद्याति तत्कथम् ? ।। ।। ५१ ।। श्रुत्वेति राजा पप्रच्छ 'प्राक्तनः स कथं गतः ?' । वह्निदग्ध इति प्रोक्ते तथैनमपि चाऽऽदिशत् ।। ५२ ।। ततो जाज्वल्यमानाग्निपातनाय प्रचालितम् ।
तं दृष्ट्वा श्रेष्ठिना पद्मनाम्नाऽवाचि नरेश्वरः ।। ५३ ।।
एष देवातिवर्षीयान् बहुवाचिकभारितः ।
ननु गन्तुमक्षमः कोपि तत्प्रेष्यस्तरुणो नरः ।। ।।५४।।
३ रोमाञ्चपरंदोदञ्चि. ड । २. राज्ञो वेत्री ड।
*
तुल्यार्थैस्तृतीयाद्याः (सि० २ - २ - ११६) सूत्रेण इयं तृतीया, समार्थशब्दाध्याहारश्च ततः " मुखदोषेण समः अपराधः कश्चन न विद्यते " इत्यर्थः ।
32
2732
१३९ इन्द्रियपराजयशतकम्
絲絲