________________
व्याख्या : ये मानधरा उत्तमा नरा मरणेऽपि प्राणाऽवसानेपि दीनवचनं हीनवाक्यं न कथयन्ति ‘कथेर्व्वज्जरपज्जरोप्पाल पि सुवणसंघबोल्लचवजंपसीससाहाः' (सि. ८-४-२) इति प्राकृतव्याकरणसूत्रेण 'जंप' इति * जम्पन्ति । खलु निश्चयेन dsपि मानिनः स्नेहग्रहग्रहिलाः प्रेमकदाग्रहग्रस्ताः सन्तो बालानां स्त्रीणां लल्लिं कुर्व्वन्ति रङ्कवत्प्रार्थनाश्चाटुवाक्यान्युदीरयन्ति । मानधना मानो गर्व्वः, स धनं येषामिति त एवोत्तमाः यदुक्तम्
अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ।। इति अत्र च श्रीविजयपालनृपपद्मादृष्टान्तः । तथाहिपुरं पुरिमतालाख्यं यत्र सौधाग्रभूमिषु । आरूढस्त्रीमुखैरासीदकाले चन्द्रविभ्रमः ।।१।। राजा विजयपालाख्यस्तत्र मानिशिरोमणिः । तस्योद्यद्विभ्रमारम्भा नाम्नाऽस्ति वल्लभा ।।२।। अन्यदा गजमारुह्य, स व्रजन् राजपाटिकाम् । लक्ष्मीं श्रेष्ठिसुतां नाम्नाऽद्राक्षील्लक्ष्मीमिवापराम् ।।३।। तन्नेत्रवागुराकृष्टां व्यावृत्त्याऽऽगत्य सद्मनि । तत्पितुर्मार्गयित्वा तां पर्यणैषीन्नराधिपः ।।४।। अन्तःपुरममुञ्चानो रात्रिंदिवमनन्यधीः । तामेव रमते राजा त्यक्तराज्यव्यवस्थितिः ।।५।। तद्भोगनटितः कीट इव विस्मृतचेतनः । विवेकविकलः कालं कियन्तमपि सोऽनयत् ।। ६ ।। अन्यदा मन्त्रिणाऽभाणि स्वामिन् रागवशंगतः । सामान्योऽपि नरो याति लघुत्वं किमु पार्थिवः । । ७ ।। सेव्यमानाः क्रमेणैव धर्म्मकामार्थविस्तराः । फलन्ति वाञ्छितान् भोगानन्यथा निष्फला इमे ।।८।। रागोरुगरलान्धानां नश्यन्ति गुणिनां गुणाः । गुरूणामुपदेशाश्च प्रविशन्ति न कर्णयोः ।। ९ ।। शत्रवस्तव राजेन्द्र ! भवन्त्युद्यमशालिनः । तदासक्तिं विमुच्यात्मराज्यचिन्तां कुरु प्रभो ! ।। १० ।। आकर्णयाऽनभिज्ञोऽसि` मन्त्रिस्तेनेत्थमुच्यसे । निद्रालु-घूर्णमानः किं पट्टतूलीं * * प्रतीक्षते ।।११।।
१. रागोरुगरुजान्धानां ख । २ ऽनभिराज्ञोऽसि ड । ३. मुच्यते ड, ।
⭑
**⭑
'इति' ' इत्यस्य' इत्यर्थः । पल्यङ्कोपरि प्रस्तारितां शय्यामित्यर्थः ।
९३६ इन्द्रिययराजयशतकम्