SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ तत्थ वि, 'न दिटुं' । ततियं पि वारं कयं । तत्थ वि 'न दिटुं' । चउत्थियाए वाराए भणिओ 'पुणो करेहि' । एसो विरत्तो ताहे सो इलाइपुत्तो वंसग्गे ठिओ विचिंतेइ ‘धिरत्थु भोगाणं, एस राया चिंतेइ एत्तियाहिं न तित्तो एयाए रंगोवजीवियाए लग्गिउं मग्गइ, एताए कारणा मं मारेउमिच्छइ । सो य तत्थ ठियओ एगत्थ सेट्ठघिरे साहुणो पडिलाभिज्जमाणे पासति सव्वालंकाराहिं इत्थियाहिं, साहुणो य विरत्तत्ते पलोयमाणे पेच्छइ । ताहे भणइ 'अहो धन्या निःस्पृहा विषयेषु, अहं सेट्ठिसुओ एत्थंपि एस अवत्था । तत्थेव विरागं गयस्स केवलनाणं उप्पन्नं । ताए वि चेडीए विरागो, विभासा । अग्गमहिसीए वि । रन्नो वि पुनरावत्ती जाया, विरागो, विभासा । एवं ते चत्तारि केवली जाया, सिद्धा य । एवं 'असक्कारेण' समाइयं लब्भइ इत्यधिकारे इलातीपुत्रेण स्त्रीवशगेन स्वकुलमपि परित्यक्तमिति । च = पुनः स्त्रीवशगा रावण इव जीवितव्यं नाशयन्ति । यतःअमरनर असुर विसरिस-पोरिस चरिओ वि पररमणिरसिओ। विसमदसं संपत्तो लंकाहिवई वि रंकुव्व ।।१।।। तथाहि - श्रीरावणः सीताऽपहारेण रावणलक्ष्मणसङ्ग्रामे बिभीषणादिबन्धुवर्गेण वियुज्य तादृग्जगज्जयार्जितोर्जस्विसाम्राज्यलक्ष्मीपरिभ्रष्टो रङ्क इव कृतान्तातिथितां प्राप्त इति । यत :परिहरत पराङ्गनानुषङ्ग बत यदि जीवितमस्ति वल्लभं वः । हरिहरिहरिणीदृशो निमित्तं दशदशकन्धरमौलयो लुठन्ति ।।१।।५७।। इति, इतरापि जातिगर्वदोषेण ततश्च्युता लडककुले उत्पन्ना, द्वावपि यौवनं प्राप्तौ, अन्यदा तेन सा लवकचेटी दुष्टा, पूर्वभवरागेण अध्युपपन्नः, सा मार्यमाणाऽपि न लभ्यते, यावता सुवर्णेन तुल्यते, ते भणन्ति - एषाऽक्षयनिधिः, यदि शिल्पं शिक्षसे अस्माभिश्च समं हिण्डसे, स तैः समं हिण्डितः शिक्षितश्च, तदा विवाहनिमित्तं राज्ञः प्रेक्षणकं कुर्विति भणिते बेनातटं गताः, तत्र राजा प्रेक्षते सान्तःपुरः, इलापुत्रः क्रीडा करोति, राज्ञो दृष्टिारिकायां, राज्यददति अन्येऽपि न ददति साधुकाररवो वर्त्तते, भणितोलक्षक ! पतनं कुरु, तत्र च वंशशिखरे तिर्यकाष्ठं कृतं, तत्र कीलिकाः, स पादके परिदधाति मूलविद्धे, ततोऽसिखेटहस्तगत आकाशमुत्पत्य ताः कीलिकाः पादुकानलिकासु प्रवेशयितव्याः, सप्ताग्राविद्धाः सप्त पश्चादाविद्धाः कृत्वा यदि स्खलति ततः पतितः शतधा खण्ड्यते, तेन कृतं, राजा दारिकां प्रलोकयति, लोकेन कलकलः कृतः, न च ददाति राजा, राजा चिन्तयति-यदि म्रियते तदाऽहमेतां दारिकां परिणयामि, भणति-न दृष्टं, पुनरपि कृतं, १. राया चिंतेइ जइ एत्तियाहि ड । २. पलोयमालोयमाणे ख । ३. विसरस. खडड ड । ४. नुषङ्गाड । १२७ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy