________________
*
यथा इलातीपुत्रेण स्वकुलं परित्यज्य रङ्गोपजीविसेवित्वमादृतम् तथाऽन्येपि त्यजन्ति । तत्रेलातीपुत्रदृष्टान्तश्चायम् - एगो धिज्झाइउ तहारुवाणं थेराणं अंतिए धम्मं सोचा समहिलिओ 'पव्वइओ उग्गं उग्गं पव्वज्जं करेइ, नवरमवरोप्परं पीती ण ओसरइ, महिला 'मणागं 'धिज्जातिणित्ति गव्वमुव्वहति, मरिऊण देवलोगं गया, जहाउगं भुत्तं । अतो य इलावद्धणे नगरे इला देवया तं चएगा सत्थवाही पुत्तकामी अलग्गइ, सो चविऊण पुत्तो से जाओ नामं च से क' इलापुत्तो 'ति । इयरी वि जातिगव्वदोसेणं ततो चुया लंखगकुले उप्पण्णा, दोवि जोव्वणं पत्ताणि । अन्नया तेण सा लंखचेडी दिठ्ठा, पुव्वभवरागेण अज्झोवन्नो सा मग्गिज्जंती वि न लब्भइ, जत्तिएण सुवण्णेण तुलई.", ताणि भति एषा अक्खयनिही, जइ सिप्पं सिक्खसि, अम्हेहि य समं हिंड, सो तेहिं समं पहिडिओ, सिक्खिओ य ताहे 'विवाहनिमित्तं रन्नो पेच्छणयं करेहि त्ति भणिते बेन्नायडं गयाणि, तत्थ राया' पेच्छई संऽतेउरो, इलापुत्तो खेल्लाओ करे इ रायस्स दिट्टं 'दारियाए, रायाणए अदेंते अण्णेवि न देंति, साहुक्काररावं वट्ठति', भणिओ लंख ! पडणं करेहि, तं च किर वंससिहरे अड्ड-कट्ठे कएल्लयं, " तत्थ खीलया, सो पाउयाउ बंधई मूले विद्धियाओ ततो असिखेटहत्थगओ आगासं उप्पइत्ता ते खीलगा पाउयाणालियाइ पवेसेयव्वा सत्तअग्गिमा सत्तपच्छिमाइट्ठे काऊण जइ फिट्टइ' ततो पडिओ सतहा खंडिज्जइ । तेणं कथं, राया दारियं पलोएइ, लोएण कलयलो कओ, ण य देति राया, राया चिंतेइ 'जइ मरइ तो अहं दारियं परिणेमि' । भणति 'न दिट्ठे' । पुणो वि कयं ।
एको धिग्जातीयस्तथारूपाणां स्थविराणामन्तिके धर्मं श्रुत्वा समहिलः प्रव्रजितः, उग्रामुग्रां प्रवज्यां कुरुतः, नवरं परस्परं प्रीतिर्नापसरति, महिला धिग्जातीयेति मनाक् गर्वमुद्वहति, मृत्वा देवलोकं गता, यथाऽऽयुष्कं भुक्तम् । इतश्चेलावर्धने नगरे इलादेवता, तामेका सार्थवाही पुत्रकामाऽवलगति, स च्युत्वा पुत्रस्तस्य जातः, नाम च तस्य कृतमिलापुत्र
१. समहिलिओ पव्वखं खड, । २. मणाग खडड, ड, । ३. एषो ख । ४. पिच्छइ K । ५. दारियाए
२
२
१
निवडीया ड, । ६. वट्टति । ७. पाउआई खडड, ड, । ८. जइ फिट्टइ काऊण जइ पोट्टइ खड, । * इयं कषाऽऽवश्यकनिर्युक्तौ ८४६ तमगाथाया हारिभद्रीयातोऽक्षरश उद्धृता । *** यावता सुवर्णेन तोलयति इत्यस्य " यावत् सुवर्णेन तोलयितुं सज्जो भवति" इत्यर्थः । ** वंशशिखरे तिर्यक्काष्ठं व्यवस्थाप्यते । तस्य काष्ठस्योभयपार्श्वयोर्द्वे द्वे कीलिके व्यवस्थाप्येते तत्रेयं स्थापना ततश्च स इलापुत्रः पादुके चरणयोः परिदधाति । ते च पादुके मध्यतलप्रदेशे एकैकच्छिद्रयुक्ते । ततोऽसौ खङ्गखेटकव्यग्रहस्तस्तिर्यक् काष्ठमध्यदेशे स्थित्वा आकाशतलमुत्प्लुत्य सप्ताग्रतो मुखानि सप्त पश्चान्मुखानि प्रस्तावाचरणानि दत्त्वा कीलिके वारं (२) पादुकानालिकायामिति पादुकाच्छिद्रयोः प्रवेशितवानित्यर्थः इत्युल्लेखः * ड, । 宗
१२६ इन्द्रियपराजयशतकम्