SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 'चीयमानादसौ भावात्तपसो भ्रंशितो ध्रुवम् । विक्रीणीते कथं पूर्वाचीर्णं ध्यात्वेति तास्तदा ।। ।।१७।। नृत्यन्त्यो दक्षिणाशायां जग्मुर्देव्यस्ततो विधिः । मुखमेकं तपोवर्षकोट्या तत्सम्मुखं व्यधात् ।। ।।१८।। एवं द्वितीयकोट्या तु तृतीयं विदधे मुखम् । चतुर्थं चोत्तराशायां चक्रे तद्दर्शनोत्सुकः ।।१९।। अनुरागपरीक्षार्थं नृत्यन्त्यो गगने गताः । अर्धकोट्याऽथ संजज्ञे शीर्षे खरमुखं पुनः ।।२०।। नमस्कृत्योपहस्याऽथ गताः स्वर्गं सुराङ्गनाः । इत्थं चतुर्मुखो जातः स्त्रीदासत्वमियाय च ।।२१।। इन्द्रश्च किल ज्योतिष्केन्द्रपदवीप्राप्तिप्रस्तावे सुरासुरैः सपरिवारैर्नमस्करणार्थमागतैः रूपाहूतचित्तः सुरगुरुभार्यामभिगम्य बुधमजीजनत् सूर्यश्चतेजोऽसहमानां पश्चिमाशामाश्रित्य वडवारूपधारिणी रत्नादेवीनाम्नी भार्यामजस्रमभिगन्तुकामस्त्वष्ट्रा निजशरीरमततक्षत् । स्कन्धश्च कार्तिकेयः, स यद्यपि लौकिकानां ब्रह्मचारितयाऽभिमतस्तथापि देवश्चेदविरतत्वादुःशीलताभाजनमेवेति । आदिशब्दादहल्याजारतया प्रसिद्धा इन्द्रादयोऽपि ज्ञेयाः । यदुक्तम् - किमु कुवलयनेत्राः सन्ति नो नाकनार्य, स्त्रिदशपतिरहल्या तापसीं यत् सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मराग्ना, । वुचितमनुचितं वा वेत्ति कः पण्डितोऽपि? ॥ इति गाथाक्षरार्थः । ।।५६।। [ ] गाथा : सीअं च उण्डं च सहंति मूढा, इत्थीसु सत्ता अविवेअवंता । इलाइपुत्त'व्व चयंति जाइ, जीअंच नासंति य रावणुव्व ।।।।५७।। व्याख्या : स्त्रीषु सक्ताः = अभिष्वङ्गवन्तो मूढा मूर्खाः शीतं च शीतवेदनाम् उष्णं चोष्णवेदनाम्, सहन्ते क्षमन्ते । किं भूताः ? अविवेकवन्तो विवेकविकलाः । तथा स्त्रीष्वासक्ताः इलातीपुत्र इव जाति स्वीयां सुकुलोत्पत्तिलक्षणां त्यजन्ति, १. वीय. ड२ । २. अहल्यां ख । ३. पुत्त चयंति ड। * अहल्याजारतया प्रसिद्धस्तिवन्द्र एक एव, न खलु सा बहुपतिगामिनी, इन्द्रादयोऽपीत्यत्रादिशब्देन अहल्याभिनानां भरतया प्रसिद्धानां ग्रहणं कार्यम् । १२५ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy