________________
अक्खाण रसणी कम्माण मोहणी तह वयाण बंभवयं । गुत्तीण य मणगुत्ती चउरो दुःक्खेहि जिप्पंति ।।१।। जह मत्थय सूईएऽहयाएं हम्मई तलो ।
तह कम्माणि हम्मति मोहणीए खयं गए ।। २ ।। ४९ ।। । । गाथा : जे कामंधा जीवा, रमंति विसएसु ते विगयसंका ।
जे पुण जिणवयणरया, ते भीरू तेसु विरमंति ।।५०।। व्याख्या : ये कामान्धा जीवा जन्तवस्ते विगतशङ्काः । शङ्कया रहिता निःसंशयं विषयेषु
रमन्ते रज्यन्ति । ये पुनर्जिनवचनरतास्तीर्थकृदुपदिष्टाऽऽगमसेविनस्ते भीरवः संसारसागराद्विभ्यतीत्यर्थः । तेसु' त्ति पञ्चम्यर्थे सप्तमी । तेभ्यो विषयेभ्यो विरमन्ति निवर्तन्ते ।।५०।।
गाथा : असुइ-मुत्तमलपवाहरुवयं, वंतपित्तवसमज्जफोफसं ।
**मेअ-मंस बहु हड्डुकरंडयं, चम्ममित्तपच्छाइयं जुवइ अंगयं ।।५१।। मंसं इमं मुत्तपुरीसमीसं, सिंधाणखेलाइअ-निज्झरंतं । एअं अणिच्चं किमिआण वासं, पासं नराणं मइबाहिराणं
॥५२।। युग्मम् ।। व्याख्या : मतिबाह्यानां तत्त्वबुद्धिविकलानां नराणां एतावतेरङ्ग-शरीरं पाश इव
पाशः, पाशः पादबन्धनग्रन्थिः यतः
१. हरकरंडय चम्ममित्तपच्छाइय जुवइअंगय मुद्रिते । २. एव घुवतरङ्ग ड । ** द्वितीयचरणे गृहीतस्य वसाशब्दस्य, अत्रत्यस्य . मेदः शब्दस्य स्थूलं पर्यायशब्दत्वेऽपि ।
१२० इन्द्रियपराजयशतकम्