________________
'सयसहस्सं एइ' । सो चोरसेणावई जाणइ नवरं एजंतं संजयं पेच्छइ । वोलीण पुणो वि वासइ ‘सयसहस्सं गयं' तेण सेणावइणा गंतूण पलोइओ पच्छिओ य, अभये दिन्ने कहियं अस्थि कंबलो गणियाए नेमि' । मुक्को, तओ तीसे दिनो, ताए चंदणियाए, छूढो', सो वारेइ, मा विणासेहि, सा भणइ “तुमं एयं सोयसि ! अप्पयं न सोयसि ! तुम एरिसो चेव होहिसि" त्ति उवसामिओ । कहं ? - [सीलुसुनिम्मल दीहु कालतरुणत्तूणि पालिउ, ज्झाण ज्झयणिहिं पावपंक तवचरणिहि खालिउ ।। इय हालाहल विससरिच्छ विसया स निवारहि ऊज्जलवन्न सुवन्नधमिउ म फुकइ हारहिं ।। अज्झसिउ धीरपय नाणवर आवज्जिउ मुणिगण । ता संपइ उवसमि धरहि मणु आवइ तुरियं जरमरणु ।।२।। एवमाइ अणुसासिओ संवेगमावन्नो, अत्ताणं निंदतो, “पेच्छह परमनिग्गुणाण पसंसण-पियत्तं, अहवा संतगुणकित्तणेण वि पुरिसा लज्जंति जे महासत्ता, इयरा उ ण अलियपसंसणे वि, 'हियए न मायंति, ता किं कयाइ समो वि वन्नेण बगो कलहंसचरियाइ अणुगरेइ ? किं खज्जोओ तुलेइ तरणिमंडलं" ति पसंसंतो थूलभद्दमहामुणिं, 'इच्छामि अणुसटुिं' ति भणिऊणं, गओ गुरुमूलं, आलोइयपडिक्तो विहरइ । आयरिएहि वि - “वग्घो वा सप्पो वा सरीरपीडाकरा मुणेयव्वा । नाणं च दंसणं वा चरणं च न पञ्चला. भित्तुं ।। भयवं पि थूलभद्दो तिक्खे चंकमिउं न पुण छिन्नो । अग्गीसिहाए वच्छो चाउम्मासे न पुण दड्ढो ।। एवं दुक्कररकारओ थूलभद्दो, पुव्वपरिचिया उक्कडरागा अहियासिया, "इयाणिं सड्डी जाया अदिट्ठदोसा य तुमे “पत्थिय" त्ति उवालद्धो एवं ते विहरंति सा य गणिया जहा रहगस्स दिन्ना जहा थूलभद्दस्स गुणे पसंसेइ तहा कहाणयं आवस्सए दट्ठव्वं जहा थूलभद्देणित्थिपरिसहो अहियासिओ तहा अहियासियव्वो न उण जहा तेणं न अहिआसिउत्ती' । एतावता कोशाभवनोषितसाधुवत्के न स्त्रीभिः संयमभ्रंशं न लभन्ते ? इत्यर्थः ।।४५।। नेपालविषये श्रावक: राजा, यस्तत्र याति तस्मै शतसहस्रमूल्यं कम्बलकं ददाति, स तत्र गतः, दत्तः राज्ञा एतेन वंशदण्डकविदारे क्षिप्त्वैति - एकत्र चौरेः पन्था बद्धः शकुनो वासयति शतसहस्रमेति, स चौरसेनापतिर्जानाति नवरं यन्तं संयतं प्रेक्षते, वलितः,
पुनरपि वासयति - शतसहस्रं गतं, तेन सेनापतिना गत्वा प्रलोकितः, पृष्टश्च, १. हियये ख । २. दट्ठो छ । ३. एजतं ते संजय ख । ४. छूटो D बूढो छ । ५. इयाणि ख । * प्रत्यलाः = समर्था इत्यर्थः । + इयं प्राकृतकथा प्रायोऽक्षरशः श्रीवादिवेतालीयोत्तराध्ययन (२-१७) टीकातः उद्धृता प्रतिभाति ।
११७ इन्द्रियपराजयशतकम्