________________
भणिओ य सागयं ते अइदुक्करदुक्करकारयस्स' । ते भणन्ति तिनिवि “पेच्छह आयरिया रागं करेन्ति ‘अमञ्चपुत्तो त्ति काउं एत्थवि लोइओ ववहारो, एस सुहंसुहेणं तत्थ ट्ठिओ 'तओ पसंसिज्जति" । बीए वरिसे सीहगुहाखमणो 'गणियाघरं वञ्चामि' त्ति अभिग्गहं गेण्हइ । आयरिया उवउत्ता, वारिओ, अप्पडिसुणंतो गओ, वसही मग्गिया, दिन्ना, सा सहावेण ओरालियसरीरा विभूसिया अविभूसिया वा धम्मं सुणेइ । तीसे सरीरे सो अज्झोववन्नो,
ओभासइ, सा नेच्छइ, पडिबोहणत्थं भणति जइ किंचि नवरि देसि' किं देमि 'सयसहस्सं' सो मग्गिउमारद्धो नेपालविसए सावग्गो राया जो तहिं जाइ तस्स सयसहस्समोल्लं कंवलगं देइ । सो तहिं गओ, दिन्नो रायणा* एएण । वंसदंडयविदारे' च्छोढूण एति । एगत्थ चोरेहिं पंथो बद्धो, सउणो वासइ पर्युपासति, भगवताऽपि प्रतिबोधिता, कथं सरिल्लक्षैः समुद्रः बहुभि काष्टाशनैः यदि ज्वलनः सिध्यति तदा जीवः विषयैः अतृप्तपूर्वः' इति सुचिरं क्लेषित्वा सह बान्धवैः रन्त्वा हृदयेष्टेः । सुचिरं च शरीरं लालितमपि गन्तव्यम् । इष्टजनं घणधनं विषयाः पञ्चाङ्गवल्लभ देहं एकपदे मोक्तव्यं तथापि दीर्घाशा जीवानाम् । एवमादि श्रुत्वा सुश्राविका जाता, भणति-यदि राजवशेनान्येन समं वसेयम् इतरथा, ब्रह्मचारीणि, पूर्णे चाभिग्रहे तदा सिहगुहाया आगतश्चतुरो मासान् उपवासं कृत्वा आचार्यैरीषदित्यभ्युत्थितः, भणितं स्वागतं दुष्करकारकस्येति एवं सर्पबिलसत्कोपि, कूपफलकसत्कोपि, स्थूलभद्रस्वाम्यपि तत्रैव गणिकागृहे प्रतिदिनं सर्वकामगुणिताहारं गृह्णाति, सोऽपि चतुर्पु मासेषु पूर्णेषु आगतः, आचार्याः संभ्रमेणोत्थिताः भणितश्च स्वागतं तेऽतिदुष्करकस्येति ते भणन्ति त्रयोऽपि पश्यत आचार्या रागं कुर्वन्ति अमात्यपुत्र इति कृत्वा अत्रापि लौकिक: व्यवहारः, एषः सुखंसुखेन तत्र स्थितस्ततः तपसं प्रशंसति । द्वितियवर्षे सिंहगुहाक्षपणो गणिकागृहं व्रजामीति अभिग्रहं गृह्णाति, आचार्या उपयुक्ताः वारितः, अप्रतिशृण्वन् गतः, वसतिर्गिता, दत्ता, सा स्वभावेनोदारशरीरा विभूषिता अविभूषिता वा, धर्मं शृणोति, तस्याः शरीरे सोऽध्युपपन्नः अवभाषयति (याचते), सा नेच्छति, प्रतिबोधार्थं भणति - यदि किञ्चिद नवरं ददासि, किं ददामि ? शतसहस्रं, स मार्गयितुमारब्धः,
१. तप संसिजति ड । * 'इर्जस्य णो णाडौ' (सि०८-३-५२) सूत्रवृत्तौ तृतीयैकवचनं "रायणा"
उदाहतमस्ति । + यस्य द्वौ विभागौ विदार्य कृतौ स विदारः इति प्राकृतशब्दमहार्णवे __वंशरूपदण्डकस्य च विशेषणमेतत् ।।
११६ इन्द्रियपराजयशतकम्