SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ गाथा : परिहरसु तओ तासिं, दिढि दिट्ठीविसस्स व अहिस्स । जं रमणिनयणबाणा, चरित्तपाणा' विणासंति ।।४०।। व्याख्या : ततस्तस्माद्धेतोस्तासां मृगाक्षीणां दृष्टिं परिहर, तासां दृग्गोचरे मा गच्छेरित्यर्थः । कस्येव दृष्टिविषस्याहेरिव, यथा दृष्टिविषाहेर्दृष्टिविषयता परिहार्या, तथा 'तासामपि । तत्र हेतुमाह - यद् यस्माद्रमणीनयनबाणाश्चारित्रप्राणान् विनाशयन्ति । स्त्रीभिः कटाक्षिताः के न चारित्रं त्यजन्ति ? ।।४०।। गाथा : सिद्धंतजलहिपारंगओवि, विजिइंदिओ वि सूरो वि । दढचित्तो वि छलिजइ, जुवइपिसाईहि खुड्डाहिं ।।४१।। व्याख्या : एवंविधोऽपि पुरुषो युवतिपिशाचीभिश्छल्यते = वञ्यते सन्मार्गाच्चाव्यत इत्यर्थः । किंभूताभिः ? क्षुद्राभिरुत्तानमतिभिः । किंभूतः सः ? सिद्धान्तजलधिपारगतोऽपि = सिद्धान्तजलधेः पारं प्राप्तोऽपि, अलाक्षणिको *"मुमागमः ।। तथा विजितानि वशीकृतानीन्द्रियाणि येन स विजितेन्द्रियः एवंविधोऽपि, तथा शूरोऽपि वीरोऽपि, तथा दृढचित्तोऽपि दृढं चित्तं यस्येति एवंविधोऽपि ।।४१।। १. चरित्तपाणे मुद्रिते २. तथा साऽपि ड । ३. पिसाइहिं खुहाहिं मुद्रिते । ___ अत्र 'रमणि' इति हूस्वत्वं 'दीर्घह्रस्वौ मिथो वृत्तौ' (सि. ८-१-४) सूत्रेण संमतमस्ति ** लक्षणेन = केनापि व्याकरणसूत्रेणाऽनिर्दिष्टः, आर्षप्रयोगे लोकाद्वा ज्ञायमानः कोऽपि प्रयोगोऽलाक्षणिक उच्यते । ११२ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy