________________
'हालसुलगोलणाहदयित पिय रमणकंत सामिय णिग्विण णित्थक्कं छिण्ण णिक्किव अकयन्नु य सिढिलभावणिल्लज्ज लुक्क अकलुण जिणरक्खिय मज्झ हिययरक्खगा मण हु जुज्जसि एक्कयं अणाहं अबंधवं तुज्झचलणओवायकारियं उज्झिउं मधन्नं । गुणसंकर ! हं तुमे विहुणा ण समत्था जीवि खणंवि ।।५।। इमस्स उ अणेगज्झसमगरविविधसावयसयाओलघरस्स । रयणागरस्स मज्झे अप्पाणं बहेमि तुज्झ पुरओ एहि णित्ताहि इसि वि क्खमाहि एक्कावराहं मे ।।६।। तुज्झ य विगयघणविमल ससिमंडलागारसिस्सिरीयं सारयणवकमलकुमुदकुवलयविमल-दलणिक
सरिसनिभं । नयणं वयणं पिवासागयाए सद्धा मे पिच्छिउं जे अवलोएहि ता इओ ममं णाह जा ते पिच्छामि वयणकमलं ।।७।। एवं सप्पणयसरलमहुरातिं पुणो २ `कलुणाई जंपमाणी पावामग्गओ समण्णेइ पावहिया ।।८।। त णं से जिणरक्खिए चलमणे तेणेव भूसणरवेणं कन्नसुहमणहरेण जेहि य सप्पणयसरलमहुरभणिएहिं संजायविउणराए रयणदीवस्स देवयाए तीसे सुंदरथणजघणवयणकरचरणनयणलायन्नरूवज्जोव्वणसिरिं च दिव्वं सरभसउवगूहियाइं जातिं विब्बयविलसियाणि
होल ! सुल ! गोल ! नाथ ! प्रिय ! रमण ! कान्त ! स्वामिन् ! निर्घुण ! अनवसरज्ञ ! स्त्यान ! अकृतज्ञ ! च शिथिलभाव ! निर्लज्ज ! रुक्ष ! निलीन ! अकरुण ! जिनरक्षित ! मम हृदयरक्षक ! न खु अर्हसि एककां अनाथां अबान्धवां तव चरणोपपातकारिकामुज्झितुं मां गुणशङ्कर ! अहं त्वया विहीना न समर्था जीवितुं क्षणमपि ।। ५ ।। अनेकझषमकरविविधश्वापदशताकुलगृहस्य रत्नाकरस्य मध्ये आत्मानं हन्मि तव पुरतः, एहि, निवर्त्तस्व, यद्यसि कुपितः क्षमस्व एकापराधं मे ।। ६ ।। तव च विगतधनविमलशशिमण्डलाकार- सश्रीकशारदनवकमलकुमुदकुवलय विमलदलनीकरीसदृशनिभं नयनं वदनं पिपासाऽऽगतायाः श्रद्धाः मे प्रेक्षितुं अवलोकय तावदितः मां नाथ ! यावत् ते प्रेक्षे वदनकमलम् ।।७।। एवं सप्रणयसरलमधुरानि पुनः पुनः करुणानि जल्पन्ती पापा मार्गतः समन्वेति पापहृदया ।।८।। ततः स जिनरक्षितः चलमनाः तेनैव भूषणरवेण कर्णसुखमनोहरेण यैश्च सप्रणयसरलमधुरभणितैः संजातविगुणरागः रत्नद्वीपस्य देवतायास्तस्याः सुन्दरस्तनजघनवदनकरचरणनयनलावण्यरूपयौवनश्रियं च दिव्यं सरभसोपगूहितानि यानि विब्बोकविलसितानि
,
१. होल वसुल ज्ञातायाम् । २. कलुणाई वयणातिं जंप. ज्ञातायाम् ।
*
१०४ इन्द्रियपराजयशतकम्