SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ तते णं सा रयणदीवदेवा ते मार्गदिए. जाहे नो संचाएति बहुहि पडिलोमेहि य उवसग्गेहि य चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे महुरेहिं सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गेउं पयत्ता यावि होत्था हं भो मागंदियदारगा जइणं तुज्झेहिं देवाणुप्पिया मए सद्धिं हसियाणि य रमियाणि य लेलियाणि य कीलियाणि य हिंडियाणि य मोहियाणि य ताहे णं तुझे सव्वाति अगणेमाणा ममं विप्पजहाय सेलएण सद्धिं लवणसमुदं मज्झं मज्झेणं वीतीवयह, ततेणं सा रयणदीवदेवया जिणरक्खियस्स मणं ओहिणा आभोएति आभोएत्ता एवंवयासी-णिञ्चं पि यणं अहं जिणपालियस्स अणिट्ठा जतिणं निञ्चं मम जिणपालिए अणिढे, निश्चंपि य णं ममं जिणरक्खिए इटे, जति ण मम जिणपालिए रोयमाणी कंदमाणी सोमाणी तिप्पमाणिं विलवमाणी णावयक्खति किन्नं तुमंपि जिणरक्खिय ! ममं रोयमाणिं जाव नावयक्खसि, तते णं-सा पवररयणदीवस्स देवया ओहिणा जिणरक्खियस्स मणं । णाऊण वधनिमित्तं उवरिं मागिंदियदारगाणं दोण्हं पि ।।१।।। दोसकलिया सललियं णाणाविहचुण्णवासमीसं दिञ्चं । याण मणनिव्वुइकरं सव्वं उउ य सुरभिकुसुमवुद्धिं पमुंचमाणी ।।२।। णाणामणिकणगरयणघंटिय खिखिणिणेउरमेहलभूसणरवेणं । दिसाउ विदिसाउ पूरयंती वयणमिणं बेंति सा सकलुसा ।।३।। ततः सा रत्नद्वीपदेवता तौ माकन्दिको यदा नो शक्नोति । बहुभिः प्रतिलोमैश्चोपसगैश्चालयितुं वा क्षोभयितुं वा विपरिणामयितुं वा तदा मधुरैः शृङ्गारैश्च करुणैश्चोपसगैश्चोपसर्गयितुं प्रवृत्ता चापि अभवत् ! हंहो माकन्दिकदारको ! यदि युवाभ्यां देवानुप्रियौ मया सार्द्ध हसितानि रतानि च ललितानि ! क्रीडितानि च हिण्डितानि च मोहितानि च तदा युवां सर्वाणि अगणयन्तौ मां विप्रहाय शैलकेन सार्धं लवणसमुद्रं मध्यंमध्येन व्यतिव्रजथः, ततः सा रत्नद्वीपदेवता जिनरक्षितस्य मनोऽवधिनाऽऽभोगयति, आभोग्य एवमवदत् - नित्यमपि चाहं जिनपालितस्यानिष्टा यदि नित्यमपि च मां जिनपालितस्यानिष्टः, नित्य चाहं जिनरक्षितस्य इष्ट: नित्यमपि च मम जिनरक्षित इष्टः, मां जिनपालितः रुदतीं क्रन्दतीं शोचन्तीं तेपयन्ती वीजयन्ती नापेक्षते, किं त्वमपि जिनरक्षितः ? मम रुदतीं नापेक्षसे, ततः सा प्रवररत्नद्वीपस्य देवताऽवधिना जिनरक्षितस्य मनो ज्ञात्वा वधनिमित्तं उपरि माकन्दिकदारकयोः द्वयोरपि ।।१।। द्वेषकलिता सललिकं नानाविधचूर्णवासमिश्रं दिव्यं, घ्राणमनोःनिवृत्तिकरं सवर्तुकसुरभिकुसुमवृष्टिं प्रमुञ्चन्ती ।।२।। नानामणिकनकरत्न-घण्टितखिविणीनुपूरमेखलाभूषण रवेण । दिशः विदिशः पूरयन्ती वचनमिदं ब्रवीति सा सकलुषा ।।३।। १. तए वा लोभित्तए वा ज्ञातायाम् । १०३ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy