SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ तते णं ते मागंदियदारगा सेलगं जक्खं एवं वयासी जन्नं देवाणु वइस्संत्ति तस्स णं उवावाय वयणणिद्देसें चिट्ठिस्सामो तते णं से सेलए जक्खे उत्तरपुरित्थमं दिसीभागं उवक्कमति वेउब्वियसमुग्धाएणं समोहन्नइ २ संखेज्जाइं जोयणाई दंडं णिस्सिरइ दोञ्चंपि' वेउव्वियं समुग्घाएण एगं महं आसरूवं विउव्वइ२ ते मागंदियदारए एवं वयासी हं भो मागंदियदारया आरुहह णं देवाणुप्पिया मम पटुंसि तते णं ते मागंदिय. हट्ठ ! सेलगस्स जक्खस्स पणामं सेलगस्स पिटुं दुरूढा तते णं से सेलए मागंदिय. दुरूढे जाणित्ता सत्तढुंतालप्पमाणमेत्ताई उड्डे वेहासं उप्पयतिर ताए उक्किट्ठाते तुरियाए दिव्वा लवणसमुदं मुझ२ जेणेव जंबुद्दीवे२ जेणेव भारहे जेणेव चंपानयरी तेणेव पाहारेत्थ गमणाए (सूत्र-८३) तए णं सा रयणदीवदेवया लवणसमुदं तिसत्तखुत्तो अणुपरियट्टइ जं तत्थ तणं वा जाव पाडेइ जेणेव पासायव.सए ततस्तौ माकन्दिकदारको शैलकं यक्षमेवमवदतं, यद् देवानुप्रियाः ! वदिष्यन्ति तस्योपपातावक्रम्य वचननिर्देशे स्थास्यावः, ततः स शैलको यक्ष उत्तरपौरस्त्यं दिशिभागमुपक्रामति, उपक्रम्य वैक्रियसमुद्धातेन समुद्धन्ति, समुद्धत्य सङ्ख्येयानि योजनानि दण्डं निस्सारयति, निःसार्य द्वितीयमपि (तृतीयमपि वारं) वैक्रियसमुद्धातेन एकं महदश्वरूपं विकरोति, विकुळ तौ माकन्दिकदारको एवमवदत्-हंहो माकन्दिकदारको ! आरोहतं देवानुप्रियौ मम पृष्ठे, ततस्तौ माकन्दिकरादको हृष्टौ... शैलकस्य यक्षस्य प्रणामं कुरुतः, कृत्वा शैलकस्य पृष्ठं दुरूढौ, ततः स शैलको माकन्दिकदारकौ दुरूढौ ज्ञात्वा सप्ताष्टतालप्रमाणमात्राणि ऊर्ध्वं विहायसि उत्पतति, उत्पत्य तया उत्कृष्टया त्वरितया दिव्यया लवणसमुद्रं मध्यंमध्येन यत्रैव जम्बूद्वीपः यत्रैव भारतः, यत्रैव चम्पानगरी, तत्रैव प्राधारयत् गमनाय (सू. ८३) ततः सा रत्नद्वीपदेवता लवणसमुद्र त्रिसप्तकृत्वोऽनुपरिवर्तयति, यद् तत्र तृणं वा यावत् पातयति, यत्रैव प्रासादावतंसकः १. दोच्चंपि तच्चंपि ज्ञातायाम् । KRkRREKKINEKHAKERBERAREEKERNETREKKitke १०१ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy