SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ तते णं से मागंदियदा० तस्स सूला. अंतिए णिसम्म' सिग्घं चंडं चवलं तुरियं चेइयं जेणेव पुरत्थिमिल्ले वणसंडे जेणेवर पोक्खरिणि तेणेव उवाग. पोक्खरिणी ओगाहंति २ जलमज्जणं करेंति जाई तत्थ उप्पलाई जाव गेण्हइ२ जेणेव सेलगस्स जक्खाययणे तेणेव उवार आलोए पणामं करेंति महरिहं पुप्फञ्चणियं करेंत्ति २ जुन्नुपायवडिया सुस्सूसमाणा नम॑समाणा पज्जुवासंति, तते से सेल जक्खे आगतसमए पत्तसमए एवं वयासी कं तारयामि कं पालयामि ? तते णं ते मागंदियदारया उट्ठाए उट्ठेति करयल एवं व० अम्हे तारयाहि अम्हे पालयाहि, तते णं से सेलए जक्खे मागंदिया० एवं वयासी एवं खलु देवाणुप्पिया तुज्झं मए सद्धिं समुद्दमज्झं वीयवयमाणाणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा लुद्धा सासस्सिया बहूहिं खरएहि य मउएहि य अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गं करेहीति जइणं तुझे देवाणुप्पिया रयणदीवदेवयाए एयमट्टं आढाह वा परियाणाह वा अवयक्खह वा तो भे अहं पिट्ठातो विहूणामि, अह णं तुज्झे रणदीवदेवया एयमट्ठे नो आढाह णो परियाणह णो अवयक्खह तो भे रणदीवदेवयाहत्थाओ साहत्थिं नित्थारेमि ततस्तौ माकन्दिकदारकौ तस्यं शूलायितस्यान्तिके ( एतमर्थं श्रुत्वा ), निशम्य शीघ्रं चण्डं चपलं त्वरितं चेतितं यत्रैव पौरस्त्यं वनखण्डं यत्रैव पुष्करिणी तत्रैवोपगच्छतः, यत्रैव पुष्परीणीमवगाहयतः जलमज्जनं कुरुतः, यानि तत्रोत्पलानि यावत् गृह्णीतः, गृहीत्वा यत्रैव शैलकस्य यक्षायतनं तत्रैवोपगच्छतः आलोके प्रणामं कुरुतः, कृत्वा महार्हं पुष्पार्चनिकां कुरुतः, कृत्वा जानुपादपतितौ शुश्रूषन्तौ नमस्यन्तौ पर्युपासाते, ततः स शैलको यक्षः आगतसमये प्राप्तसमये एवमवदत् - कं तारयामि, कं पालयामि ? ततस्तौ माकन्दिकदारकौ उत्थया उत्तिष्ठतः करतल. एवमवदतां आवां तारय, आवां पालय, ततः स शैलको यक्षः माकन्दिकौ एवमवदत् एवं खलु देवानुप्रियो ! युवां मया सार्द्धं समुद्रमध्यं व्यतिव्रजन्तौ सा रत्नद्वीपदेवता पापा चण्डा रुद्रा क्षुद्रा लुब्धा साहसिका बहुभिः खरकैश्च मृदुकैश्चानुलोभेश्च प्रतिलोमैश्च शृङ्गारैश्च करुणैश्चौपसर्गाश्चोपसर्गं करिष्यतीति, यदि युवां देवानुप्रियो ! रत्नद्वीपदेवताया एतमर्थमाद्रियेथे वा परिजानाथे वाऽपेक्षेथे वा ततः युवामहं पृष्ठात् विधूनोमि, अथ युवां रत्नद्वीपदेवतैतमर्थं नो आद्रियेथे नो परीजानाथे नोऽपेक्षेथे ततः युवां रत्नदीपदेवताहस्तात् स्वहस्तेन निस्तारयामि १ अंतिए णिसम्म ज्ञातायाम् । १०० इन्द्रियपराजयशतकम् - -
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy