________________
ततेणं सारयणदीवदेवया अन्नया कयाइ अहालहुसगंसि अवराहसि परिकुविया समाणी ममं एयारूवं आवई पावेइ तं ण णजइ णं देवाण. तुझंपि इमंसि सरीरगाणं का मन्ने आवई भविस्सइ ? तते णं ते मागिदियदारगा तस्स सूलाइगस्स अंतिए सोचा णिसम्म बलियतरं भीया जाव संजायभया सलाइतयं पुरिसं एवं व०-कहनं देवाणु अम्हे रयणदीवदेवयाए हत्थाए साहत्थि णित्थरिज्जामो ? तते णं से सूलाइए पुरिसे ते मागंदिय० एवं वयासी - एस णं देवाणु. पुरथिमिल्ले वणसंडे सेलगस्स जक्खाययणे सेलए णामं आसरूवधारी जक्खो परिवसइ तते णं से सेलए जक्खे चाउद्दसट्ठमुदिट्ठपुनमासिणीसु आगयसमए पत्तसमए महयार सद्देणं एवं वदति कं तारयामि कं पालयामि? तं गच्छह णं तुझे देवा. पुरथिमिल्लं वणसंडं सेलगस्स जक्खस्स महरिहं पुष्फञ्चणियंकरेहर जन्नुपायवडिया पंजलिउडा विणएणं पज्जुवासमाणा विहरह जाहे णं से सेलए जक्खे आगयसमए पत्तसमए एवं वदेज्जा कं तारयामि कं पालयामि? ताहे तुज्झे वइजह अम्हे तारयाहि अम्हे पालयाहि, सेलए से जक्खे परंरयणदीवदेवयाओ हत्थाओ साहत्थिं निच्छारिज्जा अन्नहा भेन याणामि इमेसिं सरीरगाणं का मन्ने आवई भविस्सइ ? (सूत्र ८२) ततः सा रत्नद्वीपदेवता अन्यदा कदापि यथा लघुस्वकेऽपराधे परिकुपिता सती मां एतद्रुपामापत्तिं प्रापयति, तत्र ज्ञायते देवानुप्रियौ ! युवयोरपि अनयोः शरीरकयोः का मन्ये आपत्तिर्भविष्यति ? ततस्तौ माकन्दिकदारको तस्य शूलायितस्यान्तिके श्रुत्वा, निशम्य बलिकतरं भीतौ यावत् संजातभयौ शूलायितं पुरुषमेवमवदतां, कथं देवानुप्रिय ! आवां रत्नद्वीपदेवतायाः हस्तात् स्वहस्तेन निस्तरावः, ततः स शूलायितः पुरुषस्तौ माकन्दिकदारको एवमवदत्, एष देवानुप्रियौ ! पौरस्त्ये वनखण्डे शैलकस्य यक्षायतने शैलको नामाश्वरूपधारी यक्षः परिवसति, ततः स शैलको यक्षश्चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु आगतसमये प्राप्तसमये महता शब्देनैवं वदति-कं तारयामि ? कं पालयामि ? तद् गच्छतं युवां देवानुप्रियौ पौरस्त्यं वनखण्डं शैलकस्य यक्षस्य महार्हं पुष्पार्चनिकां कुरुतं, कृत्वा जानुपादपतितौ प्राञ्जलिपुटौ विनयेन पर्युपासमानौ विहरतं, यदा स शैलको यक्षः आगतसमये प्राप्तसमये एवं वदिष्यति-कं तारयामि ? कं पालयामि ? तदा वदेतं-आवां तारय, आवां पालय । शैलको युवां यक्षः परं (समर्थः) रत्नद्वीपदेवतायाः हस्तात् स्वहस्तेन निस्तारयेत्, अन्यथा युवयोः न जानाम्यनयोः शरीरकयोः का मन्ये आपत्तिर्भविष्यति (सू. ८२)
१. अंतिए एयमटुं सोचा ज्ञाताधर्मथाङ्गे । २. इत्थाह ख इत्थाओ ज्ञातायाम् । ३. सेलगस्स जक्खस्स
जक्खा. ज्ञातायाम् । ४. चिट्ठह ज्ञातायाम् ।
९९
इन्द्रियपराजयशतकम्