________________
एत्थ कारणेणं तं सेयं खलु अम्हं दक्खिणिमल्लं वणसंडं गमित्त त्ति कट्टु अन्नमन्नस्स एयमद्वं पडिसुणेत्ति जेणेव दक्खिणिले वणसंडे तेणेव पहारित्थ गमणा ते तओ णं गंधे णिद्धाइ से जहा नामए अहिमडेति वा जाव अणिट्ठतराए तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणासएहि २ उत्तरिज्जेहिं१ आसातिं पेहिंति२ जेणेव दक्खिणिले वणसंडे तेणेव उवागया तत्थ णं महं एगं आघतणं पासंति उट्ठियरासिसंतसंकुलं भीमदरसणिज्जं एगं च तत्थ सूलाइयं पुरिसं कलुणायं कट्ठाई विरसराई कुव्वमाणं पासंति२ भीया जाव संजायभया जेणेव से सूलातिए पुरिसे तेणेव उवागच्छंति२ तं सूलाइयं एवं वदासी एसणं देवा. कस्साघयणे तुमं च णं के कउ वा इहव्वमागए केण वा इमेयारूवं से केउवाइ आवयं पाविए ? तते णं से सूलाइए पुरिसे ते मागंदियदारए एवं वयासी एस णं देवाणु रयणदीवदेवयाए आघयणे अहं देवाण जंबुद्दीवाओ भारहाओ वासाओ कागंदए आसवाणिअए विपुलपणियभंडयाए पोयवहणेण लवणसमुद्दं उ याए तते णं हं पोयवहणविवत्तीए णिव्वुडाभंडसारे एगं फलगखंडं आसाएमि तते णं अहं उबुज्झमाणे २ रयणदीवंते णं संवूढे तते णं रयणदीवदेवया ममं पासति' २ म गेहइ २ मए सद्धिं विउलाई भोगभोगाई भुंजमाणी विहर
अत्र कारणेन तच्छ्रेयः खल्वावयोः दाक्षिणात्यं वनखण्डं गन्तुमिति कृत्वाऽन्योऽन्यस्यैतमर्थं प्रतिश्रुत्य यत्रैव दाक्षिणात्ययं वनखण्डं तत्रैव प्राधारयतां, गत्वा तौ ततः गन्धः निर्धावति यथा नाम अहिमृतक इति वा यावदनिष्टतरः, ततस्तौ माकन्दिकदारकौ तेनाशुभेन गन्धेनाभिभूतौ सन्तौ स्वैः स्वैः उत्तरीयैः आस्ये पिदधतः यत्रैव दाक्षिणात्यं वनखण्डं तत्रैवोपगतौ, तत्रैकं महत् आघातनं पश्यतः, (दृष्ट्वा) अस्थिकराशिशतसंकुलं भीमदर्शनीयमेकं च तत्र शूलाभिन्नं पुरुषं करुणकं कष्टानि विस्वरानि कूजन्तं पश्यतः, दृष्ट्वा भी यावत् संजातभयौ यत्रैव शूलाभिन्नः पुरुषः तत्रैवोपगच्छतः, (उपगम्य) तं शूलायितमेवमवदत्, एष देवानुप्रिय ! कस्याघातनम् ? त्वं च कः कुतो वा इह शीघ्रमागतः ? केन वा इमामेतद्रूपां आपदं प्रापित, ततः स शूलायितः पुरुषस्तौ माकन्दिकदारकौ एवमवदत् एष देवानुप्रियौ रत्नद्वीपदेवताया आघातनं अहं देवानुप्रियो ! जम्बूद्वीपात् भारताद् वर्षात् काकन्द्या अश्ववाणिजकः विपुलपण्यभाण्डकः पोतवहनेन लवणसमुद्रं तु यातः, ततोऽहं पोतवहनविपत्तौ निब्रुडितभाण्डसार एकं फलकखण्डमासादयामि, ततोऽहमुदुह्यमान उदुह्यमाना रत्नद्वीपान्तः संव्यूढः, ततः रत्नद्वीपदेवता मां पश्यति, मां गृह्णाति, मया सार्द्धं विपुलान् भोगभोगान् भुञ्जन्ती विहरति ।
१. विस्सरातिं कठ्ठातिं ज्ञाताधर्मकथा । २. ममं ओहिणा पासइ ज्ञाताधर्मकथा ।
१८ इन्द्रियपराजयशतकम्