________________
तते णं ते मागंदियदारया तओ मुहुत्तंतरस्स पासायवडेंसए सई वा रइं वा धिइं वा अलभमाणा अन्नमन्नं एवं वयासी एवं खलु देवा. रयणदीवदेवया अम्हे एवं वयासी एवं खलु अहं सक्कवयणसंदेसेणं सुट्ठिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ तं सेयं खलु अम्हे देवाणुप्पिया पुरथिमिलं वणसंडं गमित्तए अन्नमन्नस्स एयमटुं पडिसुणेत्ति जेणेव पुरित्थमिल्ले वणसंडे तेणेव उवा० तत्थ णं वावीसु य० जाव आलीघरएसु य जाव विहरंति तते णं ते मांगदियदारगा तत्थ वि सई वा जाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवार जाव विहरंति तते णं ते मागंदियदारया तत्थ वि सई वा जाव अलभ० जेणेव पञ्चत्थिमले वणसंडे तेणेव उवा. जाव विहरंति, तते णं ते मागंदियदारगा तत्थ वि सतिं वा जाव अलभ० अन्नमन्नमेवं वयासी एवं खलु देवा. अम्हे रयणदीवदेवया एवं वयासी एवं खलु अम्हे देवाणुप्पिया सक्कस्स वयणसंदेसेणं सुट्ठिएणं लवणाहि. जावमा णं तुझं सरीरगस्स वावित्ती भविस्सइतं भवियव्वं
ततस्तौ माकन्दिकदारको ततः मुहूर्तान्तरं प्रासादावतंसे स्मृतिं वा रतिं वा धृतिं वाऽलभमानौ अन्योऽन्यमेवमवदतं, एवं खलु देवानुप्रियः रत्नद्वीपदेवता आवामेवमवदत्, एवं खल्वहं शक्रवचनसन्देशेन सुस्थितेन लवणाधिपतिना यावत् व्यापत्तिर्भविष्यति, तच्छ्रेयः खल्वावां देवानुप्रिये ! पौरस्त्यं वनखण्डं गन्तुं, अन्योऽन्यस्यैतदर्थं प्रतिशृण्वतः, प्रतिश्रुत्य यत्रैव पौरस्त्यं वनखण्डं तत्रैवोपगच्छतः, उपगम्य तत्र वापीषु च यावत् जालीगृहेषु च यावत् विहरतः, ततस्तौ माकन्दिकदारको तत्रापि स्मृतिं वा यावदलभमानौ यत्रैव औतराहं वनखण्डं तत्रैवोपगच्छतः, उपगम्य यावद् विहरतः, ततस्तौ माकन्दिकदारको तत्रापि स्मृतिं वा यावदलभमानौ अन्योऽन्यमेवमवदत्, एवं खलु देवानुप्रिय ! आवां रत्नद्वीपदेवता एवमवदत्, एवं खल्वहं देवानुप्रियो ! शक्रवचनसन्देशने सुस्थितेन लवणाधिपतिना यावत् मा युवयोः शरीरस्य व्यापत्तिर्भविष्यति तद् भवितव्यम्,
१. धमधमेति ज्ञाताधर्मकथाले । २. अम्हे ख । XXXXXXXXXXXXXXkkkkkkkkkkkkk ९७ इन्द्रियपराजयशतकम्