SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तत्थ णं दो ऊऊ सुसाहीणा तं वसंते य गिम्हे य, तत्थ उ सहकारचारुहारो किंसुयकण्णियारासोगमउडो । ऊसिततिलगवउलायवत्तो वसंतउऊणरवती साहीणो ।।१।। तत्थ य पाडलसिरीससलिलो माल्लियावासंत्तियधवलवेलो सीयलसुरभिअनिलमगरचरिओ गिम्हऊऊ सागरो साहीणो ।।२।। तत्थ णं बहुसु जाव विहरेज्जाह जइ णं तुझे देवाणुप्पिया तत्थ विउव्विग्गा उस्सुया उप्पुया भवेज्जाह ततो णं तुझे जेणेव पासायवडेंसए तेणेव उवागच्छेजाह ममं पडिवालेमाणा २ चेद्वेज्जाह मा णं तुझे दक्खिणिल्लं वणसंडं गच्छेज्जाह तत्थ णं महं एगे उग्गविसे चंडविसे घोरविसे महाविसे अइकायमहाकाएं मसिमहिसमूसाकालएणयणविसरोसपुन्नए अंजणपुंजनियरप्पगासे रत्तत्थे जेमलजुयलचंचलचलंतजीहे धरणियवेणिभूए उक्कडफुडकुडिलजडिलकक्खडवियडफुडाडोवकरणदच्छे लोहागरधम्ममाणधमधमेंतघोसे अणागलियचंडतिव्वरोसे समुहिं तुरियं चवलं धमत्ते दिट्ठीविसे सप्पे परिवसइ मा णं तुझं सरीरगस्स वावत्ती भविस्सति ते मागंदियदारए दोञ्चं पितञ्चं पि एवं वदंति २ वेउव्वियसमुग्धाएणं समोहन्नइ २ ताए उक्किट्ठाए लवणसमुदं तिसत्तखुत्तो अणुपरियट्टेउं पयत्ता यावि होत्था (सूत्र-८१) तत्र द्वौ ऋतू सुस्वाधीनौ तद् वसन्तश्च ग्रीष्मश्च, तत्र तु सहकारचारुहारः किंशुककर्णिकाराशोकमुकुट: उच्छ्रिततिलकबकुलातपत्रः वसन्तऋतुनरपतिः स्वाधीनः ।।१।। तत्र च पाटलाशिरीषसलिल: मल्लिकावासन्तिकधवलवेल: शीतलसुरभि अनिलमगरचरितः ग्रीष्मर्तुः सागरः स्वाधीनः ।।२।। तत्र बहुषु यावत् विहरतं, यदि युवां देवानुप्रियौ ! तत्रापि उद्विग्नौ उत्सुकौ उत्प्लुतौ भवेतं, ततः युवां यत्रैव प्रासादावतंसः तत्रैवोपगच्छतं, मां प्रतिपाल्यन्तौ प्रतिपाल्यन्तौ तिष्ठतं मा युवां दाक्षिणात्यं वनखण्डं गच्छतं तत्र महान् एकोनविषः, चण्डविषः, घोरविषः, महाविष; अतिकायमहाकायः मसिमहिषमुषाकालकनयन-विषरोषपूर्णोऽञ्जनकुञ्जनिकरप्रकाशः रक्ताक्षः यमलयुगलचञ्चलचलन्तजिह्वः धरणितलवेणीभूतः उत्कटस्फुटकुटिल-जटिलकर्कशविक्टस्फुटाटोपकरणदक्षः लोहकारध्यायमानधमधमायमान-घोषोऽनर्गलितचण्डतीव्ररोषः श्वमुखी त्वरितं चपलं धमन् दृष्टिविषः सर्पः परिवसति, मा युवां शरीरस्य व्यापत्तिर्भविष्यति, तौ माकन्दिकदारको द्वितीयवारं तृतीयवारमप्येवं वदति, उक्त्वा वैक्रियसमुद्धातेन समुद्धन्ति, समुद्धत्य तया उत्कृष्टया लवणसमुद्रं त्रिसप्तकृत्वोऽनुपरिवर्तयितुं प्रवृत्ता चापि अभवत् (सूत्र ८१) १. महाकाए जहा तेयनिसग्गे मसि. ज्ञाताधर्मकथाङ्गे । २. उत्तरिल्लेहि ख । HEREKKERRIEREKKKREKKAKKAKKARMER २६ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy