________________
जति णं तुज्झे एयंसि अंतरंसि उव्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह णं तुझे पुरथिमिल्लं वणसंडं गच्छेज्जाह तत्थ णं दो ऊऊ सया साहीणा तं पाउसे य वासारत्ते य तत्थ उ कंदलसिलिंधदत्तो निउरवरपुप्फपीवरंकरो । कुडयज्जुणणीवसुरभिदाणो पाउसउऊगयवरो साहीणो ।। १ ।। तत्थ सुरगोयमणि विचित्तो दहुरकुलरसियउज्झरवो वरहिणविंदपरिणद्धसिहरो वासारत्त उऊ पव्वउ साहीणो ।। २ ।। तत्थ णं तुझे देवाणुप्पिया बहुसु वावीसु य जाव सरसरपंत्तियासु य बहुसु आलीघरएसु य जाव कुसुमघरएसु य सुहंसुण अभिरममाणा २ विहरिज्जाह जइ णं तुज्झे तत्थ विउव्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह ताणं तुज्झे उत्तरिल्लं वणसंडं गच्छेज्जाह तत्थ दो ऊऊसया साहीणा तं सरदो य हेमंतो य तत्थ उ सणसत्तिवन्नकओहो णीलुप्पलपउमर्णालणसंगो सारसचक्कायरवितघोसो सरयऊऊ गोवती साही । । १ । । तत् य सियकुंदधवलजुन्हो कुसुमियलु द्धवणसंडमंडलतलो । तुसारदगधारपीवरकरो हेमंत ऊऊ ससी सया साहीणो ।।२ ।। तत्थ णं तुझं देवा. वावीसु य जाव विहरेज्जाह जते णं तुज्झे तत्थ वि उव्विग्गा वा जाव उस्सुया वा भवेज्जाह तो णं तुज्झे अवरिल्लं वणसंडं गच्छेज्जाह
यदि युवामत्रान्तरे उद्विग्नौ वौत्सुकौ वा उत्प्लुतौ वा भवेतम्, तर्हि युवां पौरस्त्यं वनखण्डं गच्छतम्, तत्र द्वौ ऋतू सदा स्वाधीने तद्यथा प्रावृट् च वर्षारात्रश्च तत्र तु कन्दलसिलिन्प्रदत्तनिकुरवरपुष्पपीवरकरः कुटभर्जुननीयसुरभिदानः प्रावृऋतुगजवरः स्वाधीनः ।।१।। तत्र सुरगोपमणिविचित्रः दर्दुरकुलरसितोज्झररवो बर्हिणवृन्दपरिणद्धशिखरः वर्षारात्रः ऋतुः प्रव्रजतु स्वाधीनः ।।२।। तत्र युवां देवानुप्रियौ ! बहुषु वापीसु च यावत् सरस्सरपङ्किषु च बहुषु जालिगृहेषु च यावत् कुसुमगृहेषु च सुखसुखेनाभिरममाणौ अभिरममाणौ विहरतम्, यदि युवां तत्रापि उद्विग्नौ वोत्सुकौ वोत्प्लुतौ वा भवेतम्, तदा औतराहं वनखण्डं गच्छतम्, तत्र द्वौ ऋतू सदा स्वाधीनौ तद् शरच्च हेमन्तश्च । तत्र तु शरणशक्तिवर्णकौघः नीलोत्पलपद्यनलिनसङ्गः सारसचक्रवाकरवितघोषः शरदर्तुर्गोपतिः स्वाधीनः ।। १ ।। श्वेतकुन्दलज्योत्स्नः कुसुमितलब्धवनखण्डमण्डलतलः तुषारदकधार - पीवरकरः हेमन्तः ऋतुः शशी सदा स्वाधीनः ।।२।। युवां देवानुप्रियौ वापीषु च यावत् विहरतम् । यदि युवां तत्रापि उद्विग्नौ वा यावत् उत्सूकौ वा भवेतं तदा युवामपाचीनं वनखण्डं गच्छतं,
तत्र
23232323232 ९५ इन्द्रियपराजयशतकम्