SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ णालिएराणं मग्गणगवेसणं करेत्ति णालियराइं फोडेत्ति २ णालियरतेल्लेणं अन्नमन्नस्स गत्ताइं अब्भंगेत्ति २ पोक्खरिणी ओगाहिंति जलमज्जणं करेंति जाव पञ्चत्तरंति पुढविसिलापट्टयंसि निसीयंति २ आसत्था वीसत्था सुहासणवरगया चंपनयरिं अम्मापिउआपुच्छणं च लवणसमुद्दोत्तारं च कालियवाइयसंमुत्थणं च पोयवहणविवत्तिं च फलयखंडयस्सासयणं च रयणुद्दीवुत्तारं च अणुचित्तेमाणा २ ओहयमणसंकप्पा जावज्झियायत्ति तते णं सा रयणदीवदेवता ते मागंदियदारए ओहिणा आभोएइ असिफलवग्गहत्था सत्तट्ठ तलप्पमाणं उड्डुं वेहासं उप्पयइ २ ता ते उक्किट्ठाए जाव देवगतीए वीयमाणी २ जेणेव मागंदियदारगे तेणेव उवागच्छइ आसुरत्ता ते मागंदियदारए खरफरुसनिडुरवयणेहि एवं वयासी हं भो मार्गदियदारए अप्पत्थियपत्थिया तुझे सद्धिं विउलाई भोगभोगाई भुंजमाणा विरह तो अ जीवयं अहणं तुझे म सिद्धिं विउलाई नो विहरह तो भे इमेणं नीलुप्पलगवलगुलियजावखुरधारेणं असिणा रत्तगंडमंसुयाई माउयाहिं उवसोहिआई तालफलाणीव सीसाइ एगत्तो पाडेमि' आहृत्य नालिकेराणां मार्गणगवेषणा कुरुतः, कृत्वा नालिकेराणि स्फोटयतः, स्फोटयित्वा नालिकेरतैलेनाऽन्योऽन्यस्य गात्राणि अभ्यङ्कः, अभ्यज्य पुष्करिणीमवगाहयतः, जलमज्जनं कुरुतः, कृत्वा यावत् प्रत्युत्तरतः, प्रत्युत्तीर्य पृथ्वीशिलापट्टके नीषीदतः, निषद्य आश्वस्तौ विश्वस्तौ सुखासनवरगतौ चम्पानगरीमम्बापित्राप्रच्छनं च लवणसमुद्रोत्तारं च कालिकवातसमुत्थानं च पोतवहनविपत्तिं च फलकखण्डकस्यासादनं च रत्नद्वीपोत्तारं चानुचिन्तयमानौ अपहतमनःसंकल्पौ यावत् ध्यायतः, ततः सा रत्नद्वीपदेवता तौ माकन्दिकदारकौ अवधिनाऽऽभोगयति, असिफलकव्यग्रहस्ता सप्ताष्टतलप्रमाणमूर्ध्वं विहायसि उत्पतति, उत्पत्य ततः तया उत्कृष्टया यावत् देवगत्या समतिक्रामन्ती समतिक्रामन्ती यत्रैव माकन्दिकदारकौ तत्रैवोपागच्छति । आशुरक्ता सा माकन्दिकदारको खरपुरुषनिष्ठुरवचनैरेवमवदत्भो ! माकन्दिकदारकौ ! अप्रार्थितप्रार्थकौ ! यदि युवां मया सार्धं विपुलान् भोगभोगान् भुञ्जन्तौ विहरतम्, ततः भो ! अस्ति जीवितम्, अथ युवां मया सार्धं विपुलान् नो विहरतम्, तदा युवयोः एतेन नीलोत्पलगवलगुलिकायावयुत्क्षुरप्रधारेण असिना रक्तगण्डश्मश्रुणी मातृकाभिरुपशोभिते ताडफले इव शीर्षे एकतः पातयामि । १. एगंते एडेमि ज्ञाताधर्मकथाङ्गे । ९३ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy