SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ तणं ते मागंदियदारगा छेया दक्खा पत्तट्ठा कुसलमेहावी णिउणसिप्पोवगया बहूसु पोयवहणसंपराएसु य कयकरणालद्धविजया अमूढा अमूढहत्था एवं महं फलगखंडं आसादेंति जंसि च णं पदेसंसि से पोयवहणे विवन्ने तेसिं च णं पदेसंसि एगे महं पयणद्दीवे णामं दीवे होत्था अणेगाई जोयणाई आयामविक्खंभेणं अणेगाई जोयणाई परिक्खेवेणं णाणादुमसंडमंडउद्दे सस्सिरीए पासाईए । । ४ । । तस्स णं बहु मज्झदेसभाए तत्थ णं महं= एगे पासायवडेंसए होत्था अब्भुग्गयमूसिए जाव सस्सिरीयरूवे पासाईए तत्थ पासायवडेंसए रयणद्दीवदेवता णामं देवया परिवसइ पावा चंडा रुद्दा खुद्दा साहस्सिया तस्स णं पासायवडेंसयस्स चउद्दिसिं चत्तारि वणसंडा किन्हा किण्होभासा' तते णं ते मागंदियदारगा तेणं फलयखंडेणं उवुज्झमाणा२ रयणदीवं तेणं संवूढा यावि होत्था तते णं ते मागंदियदारगा' थारल हत्ति मुहुत्ततरं आससंति फलगखंडं विसज्जेन्ति२ रयणदीवं उत्तरंति२ फलाण मग्गणगवेसणं करेंति फलाई आहारेंति २ ९२ ततस्तौ माकन्दिकदारकौ छेकौ दक्षौ प्राप्तार्थौ कुशलमेधाविनौ निपुणशिल्पोपगतौ बहुषु पोतवहनसंपरायेषु च कृतकारणलब्धविजयौ अमूढौ अमूढहस्तौ एकं महत् फलकखण्डमासादयतः यस्मिन् च प्रदेशे तद् पोतवहनं व्यापन्नं तस्मिंश्च प्रदेशे एको महान् रत्नद्वीपो नाम द्वीपोऽभवत्, अनेकानि योजनानि आयामविष्कम्भे अनेकानि योजनानि परिक्षेपेण नानाद्रुमखण्डमण्डितदेशे सश्रीकः प्रासादीयः । । ४ । । तस्य बहुमध्यदेशभागे तत्र महान् एकः प्रासादावतंसकोऽभवत् । अभ्यद्गतोच्छ्रितकः यावत् सश्रीकरूपः प्रासादीयः, तत्र प्रासादावतंसके रत्नद्वीपदेवता नाम देवता परिवसति । पापा चण्डा रुद्रा क्षुद्रा साहसिकी । तस्य प्रासादावतंसकस्य चतुर्दिशि चत्वारि वनखण्डानि कृष्णानि कृष्णभासानि ... (आसन्), ततस्तौ माकन्दिकदारकौ तेन फलकखण्डेनोपोद्यमानौ रत्नद्वीपान्तेन संव्यूढौ चापि अभवताम्, ततस्तौ माकन्दिकदारकौ स्थाघं लभेते मुहूर्ततरं आश्वस्यतः, आश्वस्य फलकखण्डं विसृजतः, विसृज्य रत्नद्वीपमुत्तरतः, उत्तीर्य फलानां मार्गणगवेषणां कुरुतः, कृत्वा ( फलानि गृह्णन्ति, गृहीत्वा ) फलान्याहरतः, १. किण्हाभासा ख २. थालं लभत्ति ज्ञाताधर्मकथाङ्गे । ३. फलाई गिण्हंतिर आहारेंति३ ज्ञाताधर्मकथाङ्गे । इन्द्रियपराजयशतकम् 223
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy