SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ जायमाणी विव 'कवडच्छोमणपउयजुत्ता जोग परिवाइयाणी समाणी' विव महाकत्तारविणिग्णयपरिस्संता परिणयक्या अम्मयासोयमाणी विव तवचरणरवीणपरिभोगा चयणकाले देववरबहुसंचुन्निय-कढुकूवरा भग्गमेढिमोडिय सहस्समाला सूलाइया वंकपरिभासा फलहंतरतडतडेतफुटुंतसंधिवियलंतलोहरवीलिया सव्वंगवियंभिया परिसडिय रज्जुविसरत्तसव्वगत्ता आममल्लगभूया अकयपुनजणमणोरहो विव चिंतिजमाणगुरुवी हाहाकयकन्नधारणा वियवाणिग'जण कम्मकरविलविया णाणाविहरयणपणियसंपुन्ना बहुहिं पुरिसएहि रोयमाणेहिं कंद. सोय. तिप्प. विलवमाणेहिं एगं महं अंतो जलगयगिरिसिहरमासाइत्ता संभग्गकूवतोरणे मोडियझयदंडा, वलयसयखंडिया करकरस्स तत्थेव विद्दवं च उवगया ततेणं तीए णावाए भिज्जमाणीए ते बहवे पुरिसा विपुलपणियभंडमायाए अंतो "जलंमि णिवजविप्पयाया वि होत्था ध्यायन्ती इव कपटच्छद्मप्रयोगयुक्ता योगपरिव्राजिका, निःस्वसन्ती इव महाकान्तारविनिर्गतपरिश्रान्ता परिणतवया अम्बा, शोचन्ती इव तपश्चरणक्षीणपरिभोगा च्यवनकाले देववरवधूः, संचूर्णितकाष्टकूपारा भग्नमेढिमोटितसहस्रमाला शूलायितवक्र-परिमर्शा फलकान्तरतटतटायमानस्फुटत्सन्धिविगलद्लोहकीलिका सर्वाङ्गविजृम्भिता परिशटितरज्जुविशीर्यमाणसर्वगात्रा आममल्लकभूता अकृतपुण्यजनमनोरथ इव चिन्त्यमानगुर्वी हाहाकृतकर्णधारकावित्त-वाणिजकजनकर्मकरविलपिता नानाविधरत्नपण्यसंपूर्णा बहुभिः पुरुषशतैः रुदद्भिः शोचद्भि-स्तर्पद्भिर्विलपद्भिरेकं महद् जलान्तर्गतं गिरिशिखरमासाद्य संभग्नकूपतोरणा मोटितध्वजदण्डा वलयशतखण्डिता करकर इति कृत्वा तत्रैव विद्रवं च उपगता । ततस्तस्यां नौकायां भिद्यमानायां ते बहवः पुरुषाः विपुलपण्यभाण्डमादाय अन्तःजले निमग्ना विप्रजाता अप्यभवन् । १. कवडच्छोमप्पओग. ज्ञाताधर्मकथाङ्गे । २. जिसासमाणी ज्ञाताधर्मकथाङ्गे । ३. खेचरबहु ख । ४. विसरंतसव्वगत्ता ज्ञाताधर्मकथाङ्गे । ५. गुरुई ज्ञाताधर्मकथाङ्गे । ६. वाणियगं ज्ञाताधर्मकथाङ्गे । ८. जलंमि णिमज्जावि यावि होत्था ज्ञाताधर्मकथाङ्गे । PAKKKKRXXXKAKKKKAKKAREKKERAKAR ९१ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy