SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ तते णं तेसिं मागंदियदारगाणं अणेगाइं जोयणसयाति ओगाढाणं समाणाणं अणेगाइं उप्पाइयसयाति पाउन्भूयातिं तं जहा :अकाले गज्जियं अकाले विज्जुयं थणियसद्दे कालियवाते तत्थ समुट्ठिए । तते णं सा णावा तेणं कालियवातेणं आहुणिज्जमाणी २ संचालिज्जमाणी संखुभिज्झमाणी सलिलतिक्खवेगेहिं अणियट्टिजमाणी२ कोट्टिमकरतलाहते विव तिंदूसए तत्थेवर अवयप्पयंती२ उप्पयमाणीय उप्पयमाणी विव धरणितलाओ "सिद्धविज्जविज्जाहरकन्नागा ओवयमाणी विव गगणतलाओ भट्ठविज्जा विज्जाहरकन्नगा, विव पलायमाणी विव महागरुलवेगवित्तासिया भुयगवरकन्नगा, धावमाणी विव महाजणरसियद्द वित्तत्था, ठाणभट्ठा आसकिसोरी णिगुंजमाणी विव गुरुजणदिट्ठाऽवराहा सुजणकुलकन्नगा, घुण्णमाणी विव वीचीपहारसततालिया, गलियलंबणा विव गगणतलाओ रोयमाणी विव “सयलगंठिविप्पइरमाणघोरसुवेहिं णववहुउवरतभत्तुया विलवमाणी विव परचक्करायाभिरोहिया परममहब्भया महापुरवरी ततस्तयोः माकन्दिक-दारकयोरनेकानि योजनशतान्यवगाढयोः सतोरनेकान्यौत्पातिकशतानि प्रादुर्भूतानि तद्यथा-अकाले गर्जितमकाले विद्योतितं यावत् स्तनितशब्दः, कालिकवातस्तत्र समुत्थितः । ततः सा नौस्तेन कालिकवातेन आधूयमाना आधूयमाना सञ्चाल्यमाना सञ्चाल्यमाना संक्षोभ्यमाना संक्षोभ्यमाना सलिलतीक्ष्णवेगैरावय॑माना कुट्टिमकरतालहतः कन्दूक इव तत्रैव तत्रैव अधःपतन्ती, अधःपतन्ती इव धरणितलात् सिद्धविद्याविद्याधरकन्यका, अवपतन्ती इव गगनतलात् भ्रष्टविद्या विद्याधरकन्यका, पलायन्ती इव महागरुडवेगवित्रासिता भुजगवरकन्यका, धावन्ती इव महाजनरसितशब्दवित्रस्ता स्थानभ्रष्टा अश्वकिशोरी, निगुञ्जन्ती इव गुरुजनदृष्टापराधा सुजनकुलकन्यका, घूर्णयन्ती इव वीचिप्रहारशतताडिता गलितलम्बना इव गगनतलात् रुदती इव सकलग्रन्थिविप्रकीरद्घोराश्रुपातैः नववधूः उपरतभर्तृका, विलपन्ती इव परचक्रराजाऽभिरोधिता परममहाभया (अभिद्रुता) महापुरवरी, १. उप्पाईयसयातिं अणेआई ज्ञाताधर्मकथाङ्गे । २. जाव तत्थ ज्ञाताधर्मकथाङ्गे । ३. कोट्टिमंसि ज्ञाताधर्मकथाङ्गे । ४.ओवयमाणीज्ञाताधर्मकथाले । ५. सिद्धविजाहरकनगाज्ञाताधर्मकथाङ्गे।६. विचपलायमाणी D2 । ७. घुम्ममाणी ज्ञाताधर्मकथाङ्गे । ८. सलिलगंठि ज्ञाताधकथाङ्गे । ९. परममहब्भयाभिदुया ज्ञाताधर्मकथाङ्गे । ९० इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy