SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ चोदकेन चोदकभाजनैःश्चौषधैश्च भेषजैश्च तृणेन च काष्ठेन चाभरणैश्च प्रहरणैश्चान्यैश्च बहुभिः पोतवहनप्रायोग्यैर्द्रव्येः पोतवहनं बिभृतः । शोभने तिथिकरणनक्षत्रमुहूर्ते विपुलमशनं च पानं च स्वादिमं च खादिमं चोपस्कारयतः, उपस्कार्य मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनमापृच्छतः, आपृच्छ्य यत्रैव पोतस्थानम्, तत्रैवोपागच्छन्ति, ततस्तयोः माकन्दिकदारकयोः परिजनः ताभिरिष्टाभिः कान्ताभिः प्रियाभिर्मनोज्ञाभिरुदाराभिः कल्याणाभिः शिवाभिर्धन्याभिर्मङ्गलकरणे प्रवणाभिः सश्रीकाभिर्हदयङ्गमाभिर्हृदयप्रह्लादनीयाभिर्मितमधुरमञ्जुलाभिस्तादृशीभिर्वाग्भिरभिनन्दन् चाभिसंस्तुवन् चैवमवदत् - आर्य ! तात ! भ्रातः ! मातुल ! भागिनेय ! भगवता समुद्रेण अनभिखेद्यमानौ अनभिखेद्यमानौ चिरं जीवतम् भद्रं च युवयोः, लब्धार्थी कृतकार्यौ अनघसमग्रौ निजकं गृहं शीग्रमागतौ पश्यामः' इति कृत्वा ताभिः सौम्याभिः स्निग्धाभिदीर्घाभिः : सपिपासाभिः प्रप्लुताभिर्दृष्टिभिर्निरीक्षमाणो मुहूर्तमात्रं संतिष्ठति । ततः समापितेषु पुष्पबलिकर्मसु दत्तेषु सरसरक्तचन्दनदर्दरपञ्चाङ्गलितलेषु अनुक्षिप्ते धूपे, पूजितेषु समुद्रवातेषु संसारितासु वलयबाहासु उच्छ्रितेषु सितेषु ध्वजाग्रेषु, पटुप्रवादितेषु तूर्येषु, जयिकेषु सर्वशकुनेषु, गृहीतेषु राजवरशासनेषु, महता उत्कृष्टिसिंहनादबोलकलकलरवेण प्रक्षुब्धमहासमुद्ररवभूतामिव मेदिनीं कुर्वाणौ एकदिशं माकन्दिकदारकौ नावमारूढौ । ततः पुष्यमाणवः वाक्यमुदाहरत् “हंहो सर्वेषामपि अर्थसिद्धिः, उपस्थितानि कल्याणानि, प्रतिहतानि सर्वपापानि, युक्तः पुष्यः, विजयो मुहूर्तः, अयं देशकालः” । ततः पुष्यमाणवेन वाक्ये उदाहृते हष्टतुष्टा... कुक्षिधारकर्णधारगर्भजसंयात्रानौकावाणिजकाः व्यापिपरुः, तां नावं पूर्णात्सङ्गां पूर्णमुखां बन्धनेभ्यः मुञ्चन्ति । ततः सा नौः विमुक्तबन्धना पवनबलसमाहता उच्छ्रितसिता विततपक्षा इव गरुडयुवतिः, गङ्गासलिलतीक्ष्णश्रोतोवेगैः संक्षुभ्यन्ती संक्षुभ्यन्ती ऊर्मिमालासहस्राणि समतिक्रामन्ती समतिक्रामन्ती कतिभिरहोरात्रैः) लवणसमुद्रं बहूनि योजनशतानि अवगाढा, (सूत्र - ७९) ८९ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy