________________
तते णं च ते मागंदियदारगा अम्मापियरो दोचंपि तञ्चं पि एवं वयासी एवं खलु अम्हे अम्मयाओ ! एक्कारसवारा लवण० जाव ओगाहित्तए तते णं ते मागंदियदारए अम्मापिअरो जाहे नो संचाएंति बहूहिं आघवणाहि य पन्नवणाहि य आघवित्तए वा पण्णवित्तएए वा, ताहे अकामया चेव एयमढें अणुमनित्था । तते णं ते मागंदियदारगा अम्मापिउहिं अब्भणुनाया समाणा गणिमं च मेजं च पारिच्छेज्जं च जहा अरहन्नगस्स, जाव लवणसमुदं बहुतिं जोयणसयातिं
ओगाढा (सूत्र-७९)। ततश्च तो माकन्दिकदारकावम्बापितरौ द्वितीयमपि तृतीयमपि (वार) एवमवदताम्, एवं खलु आवां पितरौ ! एकादश वारान् लवणसमुद्र (पोतवहनेन) अवगाढौ, (सर्वथापि च लब्धार्थी कृतकार्यो अनघसमग्रौ पुनरपि निजगृहं शीघ्रमागतो, ततः इच्छावः पितरौ ! युष्माभिरभ्यनुज्ञातौ सन्तौ द्वादश मपि (वारं) लवणसमुद्र पोतवहनेनावगाहयितुम्) ततस्तौ माकन्दिकदारको अम्बापितरौ यदा न शक्नुतः बह्वीभिराख्यापनाभिश्च प्रज्ञापनाभिश्च आख्यापयितुं वा प्रज्ञापयितुं वा तदा अकामौ चैव एतदर्थमन्वज्ञापयताम्, ततस्तौ माकन्दिकदारको अम्बापितृभ्यामभ्यनुज्ञातौ सन्तौ गणिमं च (धरिमं च) मेयं च पारिच्छेद्यं च यथाऽरहन्नकस्य यावत् (भाण्डकं गृहीतः, गृहीत्वा शकटशाकटिकं च सज्जयतः, सज्जयित्वा गणिमस्य च धरिमस्य च मेयस्य च पारिच्छेद्यस्य च भाण्डकस्य शकटशाकटिकं बिभृतः, भृत्वा शोभने तिथिकरणनक्षत्रमुहूर्ते विपुलमशनं च पानकं च खादिमं च स्वादिमं च उपस्कारयतः, उपस्कार्य मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं आमन्त्रयतः, आमन्त्र्य ततः पश्चात् स्नातौ विपुलेन पुष्पवस्त्रगन्धमालाऽलङ्कारादिना सत्कारयतः सन्मानयतः, सत्कार्य सन्मान्य च तमेव मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं यावद् आपृच्छतः, आपृच्छ्य शकटशाकटकिं योजयतः, योजयित्वा चम्पाया नगर्या मध्यमध्येन यत्रैव गम्भीरपोतपत्तनम्, तत्रैवोपागच्छतः, उपागत्य शकटशाकटिकं मोचयतः, मोचयित्वा पोतवहनं सज्जयतः, सज्जयित्वा गणिमेन च यावत् चतुर्विधेन भाण्डकेन बिभृतः, तण्डूलैश्च समितेन च तैलेन च गुडस्य च घृतेन च गोरसेन
८८
इन्द्रियपराजयशतकम्