________________
नुकरणशब्दोऽयं उत्काल्यमानानि कलकलेति ध्वनिं मुञ्चन्ति* त्रपुताम्राणां यानि पानानि पानीयानि तानि पीयन्ते आचम्यन्ते । पीयत इति पानं
पानीयम् ।।२३।। गाथा : को लोभेण न निहओ, कस्स न रमणीहि भोलियं हिअयं ।
को मझुणा न गहिओ, को गिद्धो नेव विसएहिं ।।२४।।
व्याख्या : लोभेन विविधवस्तुवाञ्छया को न निहतः ? को न व्यथितः ? लोभस्य
सर्वदोषेभ्योऽप्यधिकदोषत्वात् यदुक्तं भर्तृहरिणालोभश्चेदगुणेन किं ? पिशुनता यद्यस्ति किं पातकैः ?, सत्यं चेत्तपसा च किं ? शुचिमनो यद्यस्ति तीर्थेन किम् ? । सौजन्यं यदि किं निजैः ? स्वमहिमा यद्यस्ति किं मण्डनैः ? सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ? ।।१।। नीतिशतक गाथा-५५] कस्य पुरुषस्य रमणीभिः कामिनीभिर्हदयं चित्तं न भोलियं' ति न मोहितं न वशीकृतः ? इत्यर्थः । मृत्युना यमेन को न गृहीतः ? को न स्वदंष्ट्रायां क्षिप्तः ? यतः - दुपयं चउप्पयं बहुपयं च अपयं समिद्धमहणं वा । अणवकए वि कयंतो हरइ हयासो परितंतो ।।१।। प्रत्यहं नीयमानेषु जनेषु यमकिङ्करैः । स्वस्थावस्थं जगत्सर्वं किमाश्चर्यमतः परम् ? ॥२।। स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदा, महो निपुणता नृणां क्षणमपीह यजीव्यते । मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियचिरमचर्वितं दशनसङ्कटे स्थास्यति ? ॥३॥[ ] 'विसएहिं' ति सप्तम्यर्थे तृतीया, विषयेषु को नैव गृद्धो मूर्छितः ? ।।२४ ।।
१. रमणीहिं मुद्रिते । २. व खः । * "पानानि" इत्यस्य विशेषणमेतत् ।
KKREEEXEKXEEEEEEKREEKREEKREE* ८३ इन्द्रियपराजयशतकम्