________________
स पाल्यमानो यत्नेन, कल्पद्रुम इवोद्गतः । क्रमेण कलयन् वृद्धिं, 'काकपक्षधरोऽभवत् ।। ३२ ।। साक्षिमात्रीकृतगुरौ तस्मिन् प्राज्ञशिरोमणी । मिथो गृहीतसङ्केता, इव सञ्चक्रमुः कलाः ।। ३३ ।। यौवने पर्यणैषीत्स, राजकन्याः कुलोद्भवाः । सम्पृक्तश्चाऽशुभत् ताभिर्लताभिरिव पादपः । । ३४।। सकलत्रस्य चाऽन्येद्युः, प्रासादे तस्य तस्थुषः । सागरर्षिः पुरीबाह्योपवने समवासरत् ।।३५।। तत्र कामसमृद्धाख्यः, सार्थवाहो महामुनिम्' । तं प्रत्यलाभयद्भक्त्या, मासक्षपणपारणे ।। ३६ ।। गृहे कामसमृद्धस्य, पात्रदानप्रभावतः । वसुधाराऽपतद्व्योम्नः, पात्रे दानाद्धि किं नहि ? ।।३७।। शिवस्तदद्भुतं श्रुत्वा गत्वाऽवन्दत तं मुनिम् । निषसाद च तत्पादपद्मान्ते राजहंसवत् ।। ३८ ।। चतुर्दशानां पूर्वाणामाकरः सागरोऽपि हि । शिवस्य सपरीवारस्याऽऽचख्यौ धर्ममार्हतम् ।। ३९ ।। विशेषतश्च संसाराऽसारतां तस्य धीमतः । गमयामास स मुनिर्मनसि स्फटिकामले ।।४०।। शिवोऽपृच्छच्च तमृषिं, किं प्राग्भवभवः प्रभोः । स्नेहो मे पश्यतो यत्त्वां, हर्षोऽयमधिकाधिकः ।।४१।। ज्ञात्वा चाऽवधिनाऽऽचख्यौ मुनिस्त्वं पूर्वजन्मनि । कनिष्ठोऽभूर्मम भ्राता, प्राणेभ्योऽप्यतिवल्लभः ।। ४२ ।। मया प्रव्रजितेन त्वमनिच्छन्नपि हि व्रतम् ।
उपायेन ग्राहितोऽसि परलोकहितेच्छया ।। ४३ ।। अभूव च सुरावावां, सौधर्मे परमर्द्धिकौ । कुमुदेन्दोरिव प्रीतिस्तत्राऽप्यभवदावयोः ।।४४।। भवेऽस्मिन् वीतरागोऽहं, स्वे परे वा समानदृक् । त्वं त्वद्यापि सरागत्वात् प्राग्भवस्नेहभारमयि ।। ४५ ।।
७९
1
१. धूरो० ड । २. मुनि ड । ३. हितं व्रतम् ड । छात्रादिबालानां या चूडा (= चोटली इति
*
९
भाषायाम्) सैव काकपक्षः इति ५७२ तमश्लोकेऽभिधानचिन्तामणौ ।
इन्द्रियपराजयशतकम्