________________
“देविंदचक्वट्टि-तणाइ मोत्तूण तित्थकरभाव । अणगारभाविया विय, सेसा य अणंतसो पत्ता" ।। [ ] इति । हुं इति पृच्छायां त्वं पृच्छ्यस इत्यर्थः, न च तैः राज्यैः भोगैश्च तृप्ति गतः प्राप्तः । “हुं दानपृच्छानिवारणे" (सि०८-२-१९७) इति, दाने हुं गेण्ह अप्पणो चिय' । पृच्छायां हुं साहसु सब्भावं । निवारणे 'हुं निल्लज्ज ! समोसर' इति ।।१७।।
गाथा : संसारचक्कवाले, सव्वे वि य पुग्गला मए बहुसो ।
आहारिआ य परिणा-मिआ य न य तेसु तित्तोहं ।।१८।। व्याख्या : संसारचक्रवाले = भवचक्रे, मया नानायोनिषु पर्यटता, सर्वेऽपि, चः
समुञ्चये, बहुशो = बहून् वारान्, पुद्गला = पूरणगलनधर्माणः, पुद्गला घृतादयः, आहारिता* = भुक्ताः परिणामिताश्च खलरसभावेन प्रापिताश्च । न तेषु घृतादिपुद्गलेषु तृप्तोऽहम् । यतः - हिमवंतमलयमंदरदीवोदहिधरणिसरिसरासीओ । अहियरो आहारो छुहिएणाहारिओ हुजा ।।१।। जनेण जलं पीअं घम्माऽऽयवजगडिएण तं पि इहं । सब्वेसु वि अगडतलायनइसमुद्देसु न वि हुज्जा ।।२।। पीअंथणयरच्छीरं सागरसलिलाओ बहुअरं हुज्जा । संसारंमि अणंते माऊणं अन्नमत्राणमिति ।।३।।१८।। ]
गाथा : उवलेहो होइ भोगेसु, अभोगी नोवलिप्पइ ।
भोगी भमइ संसारे, अभोगी विप्पमुई ।।१९।। व्याख्या : ‘भोगेसु' त्ति तृतीयायाः स्थाने सप्तमी, भोगैरात्मनः कर्मभिरुपलेप =
____ आश्लेषो भवति, आत्मा भोगैः कृत्वा कर्मसम्बद्धो भवतीत्यर्थः । १. राज्यादिप्रधानभोगैश्च ड़, । २. आहरिया मुद्रिते । ३. तत्तोहं मुद्रिते । ४. घणय० डड, । * नैकेषु स्थलेषु स्वार्थे णिदृश्यते, तदुदाहरणमेवैतत् ।
७५ इन्द्रियपराजयशतकम्