________________
ग्रन्थकृत्प्रशस्ति :
व्याख्या श्रीगुरुखरतरगच्छे, श्रीमज्जिनचन्द्रसूरिराजानां ।
-
राज्ये विराजमाने, "मुनिवार्धिर से दुमितवर्षे (१६४७) ।।१।। श्रीक्षेमराजाभिधपाठकानां, शिष्या विशिष्या क्षमया क्षमाभाः । क्षमाधराक्षोभ्यविनेयवृन्दाः, श्रीवाचकाः कीर्त्तिमहीजकन्दाः ।।२।। प्रमोददमाणिक्यसुनामधेया-स्तेषां च सन्त्यद्भुतभागधेयाः । शास्त्रार्थसर्वस्वकलापविज्ञा, जयन्ति सुज्ञा जयसोमसंज्ञाः ।।३।। तेषां शष्येणेयं, गुणविनयाख्येन निर्ममे व्याख्या । काऽपि यथादर्शमणु-स्त्वरितं वैराग्यशतकस्य ।।४।। यद्यत्प्राकृतसूत्र -र्न मिलति तत्रापि पूर्वसूरिगिराम् । प्रामाण्यादिति विबुधैः, सर्वं सत्यं समाधेयम् ।।५।।
। इति श्रीभववैराग्यशतकं सम्पूर्णम् ।
ग्रन्थाग्रं ९९५ । यथाप्रति संवत् १६६३ वर्षे कार्त्तिकवदिषष्ठी भृगुलिखितं । सर्वत्र यो मोहनलालजीति, प्राप्तः प्रसिद्धिं परमां महात्मा !
स्वर्गं गतं सच्चरितं पवित्रं, नमामि नित्यं मुनिमोहनं तम् ।।१।।
वाचनाचार्यपपदविभूषित- श्रीमद् गुणविनयगणिवरसंकलितवृत्त्या समलंकृतं पूर्वसूरिप्रवरविनिर्मितम्
।। इन्द्रियपराजयशतकम् ।
麻
६२ वैराग्यशतकम