SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ विजितान्यमहसममलं, विशदं सञ्चिन्तितार्थदानपटुम् । चिंतामणिं पमुत्तुं, सेसमणी गणइ उवलसमे ।।४।। चिन्तामणिरत्नकृते, सुकृती स कृतोद्यमः पुरे सकले । हट्टं हट्टेण घरं, घरेण भमिओ अपरितंतो ।।५।। न च तमवाप दुरापं, पितरावूचेऽथ यन्मयाऽत्र पुरे । चिंतामणी न पत्तो, तो जामि तयत्थमन्नत्थ ।।६।। ताभ्यामभाणि वत्स !, स्वच्छमते ! कल्पनैव खल्वेषा । अन्नत्थ वि कत्थइ नत्थि एस परमत्थओ भुवणे ।।७।। तद्रत्नैरसपत्नैर्यथेष्टमन्यैरपि व्यवहरस्व । निम्मलकमलाकलियं, भवणं ते होइ जेणमिणं ।।८।। इत्युक्तोऽपि स चिन्तारत्नाप्तौ रचितनिश्चयश्चतुरः । वारिजंत पियरे-हिं निग्गओ हत्थिणपुराओ ।।९।। नगनगरग्रामाकरकर्बटपत्तनपयोधितीरेषु । तम्मग्गणपउणमणो, सुइरं भंतो किलिस्संतो ।।१०।। तमलभमानो विमनाः, दध्यौ किं नाऽस्ति सत्यमेवेदम् । अहवा न तस्स चिंतं, न अन्नहा होइ सत्युत्तं ।।११।। इति निश्चित्य स चेतसि, निपुणं बम्भ्रमितुमारभत भूयः । पउराउ मणिखणीओ, पुच्छापुच्छिं नियच्छंतो ।।१२।। वृद्धनरेणैकेन च, सोऽभाणि यथा मणीवतीहाऽस्ति । खाणी मणीण तत्थ य, पवरमणी पावइ सपुन्नो ।।१३।। तत्र च जगाम मणिगणममलमनारतमथो मृगयमाणः । एगो य तस्स मिलिओ, पसुवालो बालिसो अहियं ।।१४।। जयदेवेन निरैक्ष्यत, वर्तुल उपलश्च करतले तस्य । गहिओ परिच्छिओ तह, नाओ चिंतामणि त्ति इमो ।।१५।। सोऽयाचि तेन समुदा, पशुपालः प्राह किममुना कार्यम् ? | भणइ वणी सगिहगओ, बालाणं कोलणं दाहं ।।१६।। सोऽजल्पदीदृशा इह, ननु बहवः सन्ति किं न गृह्णासि ? । सिट्ठिसुओ भणइ अहं, समुस्सुओ निययगिहगमणे ।।१७ ।। तद्देहि मह्यमेनं, त्वमन्यमपि भद्र ! लप्स्यसे ह्यत्र । अपरोवयारसीलत्तणेण तह वि हु न सो देइ ।।१८ ।। ५५ वैराग्यशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy