________________
गाथा - बुज्झसुरे जीव ! तुमं, मा मुज्झसु जिणमयम्मि नाऊणं । जम्हा पुणरवि एसा, सामग्गी दुल्लहा जीव ! ।। ९२ ।।
व्याख्या रे जीव ! त्वं 'बुध्यस्व' धर्मे - बोधं कुरु, 'ज्ञात्वा 'यथास्वरूपमवबुध्य 'जिनमते' सर्वज्ञशासने 'मा मुह्य' मा मोहं याहि, जिनमतं सम्यक् प्रतिपद्यस्वेत्यर्थः, यस्माद् हे जीव ! 'पुनरपि' एकशः काकतालीयन्यायेन प्राप्ता विद्यते, परं भूयोऽप्येषा सामग्री
साधुश्राद्धादिरूपा,
१. संकेतः ।
2
-
५१
“चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो ।
माणुसत्तं सुइ सद्धा, संजमम्मि य वीरियं । । १ । । ”
इति रूपा वा, 'दुर्लभा' दुष्प्रापा, चक्रवेधवत्तथाहिइंदपुरं नगरं, इंददत्तो राया, तस्स इट्ठाणं वराणं देवीणं बावीसं पुत्ता, अण्णे भांति एक्काए चेव देवीए पुत्ता, ते सव्वे राइणोणं पाणसमा, अण्णा एक्का अमच्चधूया, सा परंपरिणतेण दिठ्ठिल्लिया, सा अण्णता कयाइ रिउण्हाता समाणी अच्छति, रायणा य दिट्ठा, का एस त्ति ?, तेहि भणितं तुज्झ देवी एसा, ताहे सो ताए समं रत्तिं एक्कं वसितो, सा य रितुहाता, तीसे गब्भो लग्गो, सा य अमचेण भणिल्लिता जधा तुभं गब्भो आहूतो भवति तदा ममं साहेज्जसु, ताए तस्स कथितं दिवसो मुहुत्तो जं च रायण उल्लवितं सोतियंकारो, तेण तं पत्त लिहितं, सो य सारवेति, णवण्हं मासाणं दारओ जातो, तस्स दासचेडाणि तद्दिवसं जाताणि, तंजहा - अग्गियओ पव्वतओ बहुलियो सागरो य, ताणि सह जाताणि, तेण कलायरिअस्स उवणीतो, तेण लेहाइताओ गणियप्पधाणाओ बावत्तरिं कलाओ गाहितो, जाघे ताओ गाहिंति आयरिया ताधे ताणि तं क ंति वाउल्लंति य, पुव्वपरिचएणं ताणि रोडंति, तेण ताणि णो चेव गणिताणि, गहिताओ कलाओ, ते अ अण्णे बावीसं कुमारा गाहिज्जंता तं आयरियं पिट्टंति, अवयणाणि भांति, जति सो आयरियो पिट्टेति ताधे गंतूण माऊणं साहंति, ताहे ताओ आयरियं खिसंति-कीस आहणसि ?, किं सुलभाणि पुत्तजम्माणि ?, ततो ते ण सिक्खियाओ । इओ य महुराए पव्वओ राया, तस्स सुता णिधुति नाम
वैराग्यशतकम्