SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ गाथा - पियमायसयणरहिओ, दुरंतवाहिहिं पीडिओ बहुसो । मणुयभवे निस्सारे, विलविओं किं न तं सरसि ? ।।८६।। व्याख्या - रे जीव ! 'निस्सारे'असारे मनुष्यभवे त्वं मातृपितृस्वजनै 'रहितो' वियुक्तः, प्राकृतत्वाद्विपर्ययो, 'दुरन्तव्याधिभिः' दुःखेनान्तोऽवसानं येषां ते दुरन्ता, एवंविधा ये व्याधयस्तैः पीडितः सन् ‘बहुशो' बहुभिः प्रकारै विल(पितो) प्तो' विलापं कृतवान्, तं विलापं किं न ‘स्मरसि' विचारयसि ?, अन्यत्रापि मनुष्यभवदुःखाधिकारे उक्तं“नत्थि घरे मह दव्वं, विलसइ लोओ पयट्टइ च्छणुत्ति । डिंभाइ रुअंति घरे, हद्धी किं देमि ? घरणीए ।।१।। दिति न मह ढोअं पि हु, अत्तसमिद्धीइ गव्विया सयणा । सेसा वि हुणो धणिणो परि-हवंति न हु दिति अवगासं ।।२।। अज्ज घरे नत्थि घयं, तिलं लोणं च इंधणं वत्थं । जाया उ अज्ज तउणी, कल्ले किह होही ? कुटुंबं ।।३।। वट्टइ घरे कुमारी, बालो तणओ विढप्पइ न अत्थं । रोगबहुलं कुटुंबं, ओसहमुल्लाइयं नस्थि ।।४।। उड्डोआ मह घरणी, समागया पाहूणा बहु अन्ज । जिण्णं घरं च हट्ट, झरइ जलं गलइ सव्वं पि ।।५।। कलहकरी मह भज्जा, असंवुडो परिअणो पहू विसमो । देसो अधारणिज्जो, एसो वञ्चामि अन्नत्थ ।।६।। जलहिं पविसेमि महिं, भमेमि धाउं धमेमि अहवा वि । विजं मंत साहे-मि देवयं वा वि अञ्चमि ।।७।। १. विलाविओ इत्यपि पाठः । ४८ वैराग्यशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy