________________
PAÑCALINGĪPRAKARAŅAM : 129
Paibhāigunajuyāņa vasahi sayaņāsaņāiņā niccam / Āhārosahibhesajjavatthamāīhim uvąthambham || 65 || Kāūņa putthayāim samappiyam sāsaņam kutitthīņam / Adharisanīyameyam kāhāmi tao ya Jinadhamme || 66 || Gunarăgiņo jaņā khalu samvujjassanti teu sattānam / Abhayam kāhittā tao eyam eyam ca kāremi || 67 ||
Pratibhādigunairyutānām vasatiśayanāsanādinām nityami / Ahāroșadhibhaisajyavastramādibhiḥ upastambham | 65 || Kitvā pustakāni samarpya śāsanam kutīrthināmi / Adharsanīyametad karisyāmi tataśca Jinadharme || 66 || Gunarāgiņaḥ janāḥ khalu sambhotsyante te tu satvānām / Abhayam karisyanti tataḥ etadetacca kārayāmi // 67 ||
By serving the monks – virtuous,
genius and intelligent | With shelter, bed, seat, food, clothes,
medicine and treatment || 65 || By giving books got written by me,
for their studies and to prove | That Jina-order is invincible,
which falsehood cannot disprove || 66 ||