________________
१२८ : पंचलिंगीप्रकरणम्
पइभाइगुणजुयाण वसही सयणासणाइणा निच्चं । आहारोसहिभेसज्जवत्थमाईहिं उवठभं ।। ६५ ।।
काऊण पुत्थयाइं समप्पियं सासणं कुतित्थीणं। अधरिसणीयमेयं काहामि तओ य जिणधम्मे।। ६६ ।।
गुणरागिणो जणा खलु संवुज्जस्संति तेउ सत्ताणं। अभयं काहित्ता तओ एवं एयं च कारेमि।। ६७।।
प्रतिभादिगुणैर्युतानां वसति-शयनासनादिनां नित्यं । आहारोषधि-भैषज्यवस्त्रमादीभिः उपष्टम्भम् ।। ६५।।
कृत्वा पुस्तकानि समर्प्य शासनं कुतीर्थिनाम् । अधर्षणीयमेतद् करिष्यामि ततश्च जिनधर्मे ।। ६६ ।।
गुणरागिणः जनाः खलु संभोत्स्यन्ते ते तु सत्वानाम् । अभयं करिष्यन्ति ततः एतदेतच्च कारयामि।। ६७ ।।
प्रतिभादि गुणों से युक्त मुनियों का, वसति, शयनासनादि और आहार। औषधि, भेषज्य, वस्त्रादि से भी करूं नित्य उनका शरीरोपकार ।।६५ ।।
शास्त्र-ग्रंथ और पुस्तकें कर उन्हें समर्पित, कर जिन-शासन है 'अजेय', 'कुतीर्थिक-मर्दक'
दूंगा यह सिद्ध । जगप्रसिद्ध ।। ६६ ।।