________________
१८ : पंचलिंगीप्रकरणम्
तस्सुवसमो उ लिङ्गं सम्मत्तं
गमई जंतुणो नियमो। त्थीबंधगा तओ एव
_ महाबलो पीढ़महापीढ़ा।। ८ ।। इत्तो जमालिगुट्ठामाहिलमाई
वि निण्हगा सव्वे। मिच्छाभिनिवेसाओ
मिच्छदिट्ठी पसंता वि ।। ६ ।।
तस्योपशमस्तु लिङ्गं सम्यक्त्वं
गमयति जन्तोः नियमात् । स्त्रीबन्धकाः
तदैव'
महाबलः पीठ-महापीठौ ।। ८ ।। अस्मात् जमालिगोष्ठामाहिलादयोऽपि निन्हवाः२
सर्वे। मिथ्याभिनिवेशेण तु
मिथ्यादृष्टिः प्रशान्ताऽपि ।।६।।
१
छंद की दृष्टि से 'तदैव' को 'तदा एव' पठनीय। क. 'निन्हवोऽपलापः।' अर्थात् निन्हव का अर्थ अपलाप है।