________________
पृथ्वीकायिकों के स्थितिस्थान आदि
मूलपाठ प्रश्न-असंखिज्जेसु णं भंते! पुढवि काइया वास सयसहस्सेसु एगमेगंसि पुढवि काइयावासंसि पुढविक्काइयाणं केवइया ठिइट्ठाणा पण्णत्ता?
उत्तर-गोयमा! असंखेज्जा ठिइट्ठाणा पण्णत्ता तंजहा- जहणिया ठिई जाव तप्पाउग्गुक्कोसिया ठिई।
प्रश्न-असंखेज्जेसु णं भंते। पुढविक्काइया- वाससयसहस्सेसु एगमेगंसि पुढविक्काइयावासंसि जहणियाए ठिईए वट्टमाणा पुढविक्काइया किं कोहोवउत्ता, माणोवउत्ता, मायोवउत्ता, लोभोवउत्ता?
उत्तर-गोयमा! कोहोवउत्ता वि, माणोउवत्ता वि, मायोवउत्ता वि, लोभोवउत्ता वि। एवं पुढविक्काइयाणं सव्वेसु वि ठाणेसु अभंगयं। णवरं तेउलेस्साए असीतिमंगा, एवं आउक्काइया वि। तेउक्काइया, वाउक्काइयाणं सव्वेसु वि ठाणेसु अभंगयं। वणस्सइकाइया जहा पुढविक्काइया।
संस्कृत छाया प्रश्न असंख्येयेषु भगवन्! पृथिवी कायिकावासशत- सहस्रेषु एकैकस्मिन् पृथिवी कायिकावासे पृथिवीकायिकानां कियन्ति स्थिति स्थानानि प्रज्ञप्तानि?
उत्तर-गौतमे! असंख्यानि स्थिति स्थानानि प्रज्ञप्तानि। तद्यथा-जघन्या स्थितिर्यावत्-तत्प्रायोग्योत्कर्षिका स्थितिः।
प्रश्न-असंख्येयेषु भगवन्! पृथिवीकायिकावास शतसहस्रेषु एकै कस्मिन् पृथिवी कायिकावासे जघन्यया स्थित्या वर्तमानाः पृथिवीकायिकाः किं क्रोधोपयुक्ताः, मानोपयुक्ताः, मायोपयुक्ताः, लोभोपयुक्ताः?
- भगवती सूत्र व्याख्यान ७३