SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रश्न-इमीसे णं जाव-सागारोव योग वट्टमाणा किं कोहो वउत्ता? उत्तर-सत्तावीसं भंगा। एवं अणागारोवउत्ता वि सत्तावीसं भंगा। एवं सत्त वि पुढवीओ नेयव्वाओ। णाणत्तं लेस्सासु। गाहा काऊ य दोसु तइयाए मीसिया, नीलिया चउत्थीए। पंचमीयाए मीसा, कण्हा तत्तो परमकण्हा।। संस्कृत छाया प्रश्न-एतस्या भगवन्! रतनप्रभायाः पृथिव्या नैरयिकाणां कति लेश्याः प्रज्ञप्ताः? उत्तर-गौतम! एका कापोतलेश्या प्रज्ञप्ता। प्रश्न-एतस्या भगवन्! रत्नप्रभाया यावत् कापो तलेश्यायां वर्तमानः? उत्तर-गौतम! सप्तविंशतिर्भङ्गाः । प्रश्न-एतस्या यावत्-किं सम्यग्दृष्टयः, मिथ्यादृष्टयः, सम्यग् मिथ्यादृष्टयः? उत्तर-त्रयोऽपि। प्रश्न-एतस्या यावत्-सम्यग्दर्शने वर्तमाना नैरयिकाः? उत्तर-सप्तविंशतिर्भङ्गाः। एवं मिथ्यादर्शनेऽपि। सम्यग् मिथ्यादर्शनेऽशीतिर्भङ्गाः। प्रश्न-एतस्या भगवने? यावत्-किं ज्ञानिनः, अज्ञानिनः? उत्तर-गौतम! ज्ञानिनोऽपि, अज्ञानिनोऽपि। त्रीणि ज्ञानानि नियमात्, त्रीणि अज्ञानानि भजनया। प्रश्न-एतस्या भगवन्! यावत् आमिनिबोधिकज्ञाने वर्तमानाः? उत्तर- सप्तविंशतिभ्रंङ्गाः। एवं त्रीणि ज्ञानानि, त्रीण्यज्ञानानि भणितव्यानि। प्रश्न--एतस्या यावत्-किं मनोयोगिनः, वचोयोगिनः, काययोगिनः? उत्तर-त्रीण्यपि। प्रश्न-एतस्या यावत्-मनोयोग वर्तमानाः क्रोधोपयुक्ताः? उत्तर-सप्तविंशतिर्भङ्गाः । एवं वचोयोगे, एवं काययोगे। प्रश्न-एतस्या यावत् नै रयिकाः किं साकारोपयुक्ताः अनाकारोपयुक्ताः? ६० श्री जवाहर किरणावली - 3005888003
SR No.023135
Book TitleBhagwati Sutra Vyakhyan Part 03 04
Original Sutra AuthorN/A
AuthorJawaharlal Aacharya
PublisherJawahar Vidyapith
Publication Year2014
Total Pages290
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy