________________
प्रश्न-इमीसे णं जाव-सागारोव योग वट्टमाणा किं कोहो वउत्ता?
उत्तर-सत्तावीसं भंगा। एवं अणागारोवउत्ता वि सत्तावीसं भंगा। एवं सत्त वि पुढवीओ नेयव्वाओ। णाणत्तं लेस्सासु। गाहा
काऊ य दोसु तइयाए मीसिया, नीलिया चउत्थीए। पंचमीयाए मीसा, कण्हा तत्तो परमकण्हा।।
संस्कृत छाया प्रश्न-एतस्या भगवन्! रतनप्रभायाः पृथिव्या नैरयिकाणां कति लेश्याः प्रज्ञप्ताः?
उत्तर-गौतम! एका कापोतलेश्या प्रज्ञप्ता।
प्रश्न-एतस्या भगवन्! रत्नप्रभाया यावत् कापो तलेश्यायां वर्तमानः?
उत्तर-गौतम! सप्तविंशतिर्भङ्गाः ।
प्रश्न-एतस्या यावत्-किं सम्यग्दृष्टयः, मिथ्यादृष्टयः, सम्यग् मिथ्यादृष्टयः?
उत्तर-त्रयोऽपि। प्रश्न-एतस्या यावत्-सम्यग्दर्शने वर्तमाना नैरयिकाः?
उत्तर-सप्तविंशतिर्भङ्गाः। एवं मिथ्यादर्शनेऽपि। सम्यग् मिथ्यादर्शनेऽशीतिर्भङ्गाः।
प्रश्न-एतस्या भगवने? यावत्-किं ज्ञानिनः, अज्ञानिनः?
उत्तर-गौतम! ज्ञानिनोऽपि, अज्ञानिनोऽपि। त्रीणि ज्ञानानि नियमात्, त्रीणि अज्ञानानि भजनया।
प्रश्न-एतस्या भगवन्! यावत् आमिनिबोधिकज्ञाने वर्तमानाः?
उत्तर- सप्तविंशतिभ्रंङ्गाः। एवं त्रीणि ज्ञानानि, त्रीण्यज्ञानानि भणितव्यानि।
प्रश्न--एतस्या यावत्-किं मनोयोगिनः, वचोयोगिनः, काययोगिनः?
उत्तर-त्रीण्यपि। प्रश्न-एतस्या यावत्-मनोयोग वर्तमानाः क्रोधोपयुक्ताः? उत्तर-सप्तविंशतिर्भङ्गाः । एवं वचोयोगे, एवं काययोगे।
प्रश्न-एतस्या यावत् नै रयिकाः किं साकारोपयुक्ताः अनाकारोपयुक्ताः? ६० श्री जवाहर किरणावली
-
3005888003