________________
उत्तर-गोयमा! एगंत पंडियस्स णं मणूसस्स केवलं एव दो गईओ पण्णायंति, तंजहा-अंतकिरिया चेव, कप्पोववत्तिया चेव! से तेणटेणं, गोयमा! जाव देवाउयं किच्चा देवेसु उववज्जइ।
प्रश्न-बाल पंडिए णं भंते! मणुस्से किं णेरइयाउयं पकरेइ, जाव देवाउयं किच्चा देवेसु उववज्जइ?
उत्तर-गोयमा! णो णेरइयाउयं पकरेइ, जाव देवाउयं किच्चा देवेसु उववज्जइ।
प्रश्न-से केणटेणं, जाव-देवाउयं किच्चा देवेसु उववज्जइ?
उत्तर-गोयमा! बालपंडिए! णं मणुस्से तहारूवस्स समणस्स वा, माहणस्स वा, अंतिए एगमपि आरियं धम्मियं सुवयणं सोच्चा, णिसम्म देसं उवरमइ, देसं णो उवरमइ; देसं पच्चक्खाइ; देसं णो पच्चक्खाइ। से तेणटेणं देसोवरम-देस पच्चक्खाणेणं णो णेरइयाउयं पकरेइ, जाव देवाउयं किच्चा देवेसु उववज्जइ। से तेणटेणं जाव-देवेसु उववज्जइ।
संस्कृत-छाया राजगृहे समवसरणम् । यावत्-एवमवादीत्
प्रश्न-एकान्तबालो भगवन्! मनुष्यः किं नैरयिकायुष्कं प्रकरोति, तिर्यंगायुष्कं प्रकरोति, मनुष्यायुष्कं प्रकरोति, देवायुष्कं प्रकरोति? नैरयिकायुष्कं कृत्वा नैरयिकेषु उपपद्यते, तिर्यगायुष्कं कृत्वा तिर्यक्षु उपपद्यते, मनुष्यायुष्कं कृत्वा मनुष्येषु उपपद्यते, देवायुष्कं कृत्वा देवलोकेषु उपपद्यते?
उत्तर-गौतम! एकान्तबालो मनुष्यः नैरयिकायुष्कमपि प्रकरोति, तिर्यंगायुष्कमपि प्रकरोति, मनुष्यायुष्कमपि प्रकरोति, देवायुष्कमपि प्रकरोति। नैरयिकायुष्कमपि कृत्वा नैरयिकेषु उपधेते, तिथंगायुष्कमपि कृत्वा तिर्यक्षु उपपद्यते, मनुष्यायुष्कमपि कृत्वा मनुष्येषु उपपद्यते, देवायुष्कमपि कृत्वा देवलोकेषु उपपद्यते।
प्रश्न-एकन्त पण्डितो भगवन्! मनुष्यः किं नैरयिकायुष्कं प्रकरोति? यावत्-देवायुष्कं कृत्वा देवलोकेषु उपपद्यते?
उत्तर-गौतम! एकान्त पण्डितो मनुष्यः आयुः स्यात् प्रकरोति, स्यात् नो प्रकरोति, यदि प्रकरोति नो नैरयिकायुष्कं प्रकरोति, नो तिर्यगायुष्कं प्रकरोति, नो मनुष्यायुष्कं प्रकरोति, देवायुष्कं प्रकरोति। नो नैरयिकायुष्कं कृत्वा नैरयिकेषु उपपद्यते, नो तिर्यंगायुष्कं कृत्वा तिर्यक्षु उपपद्यते, नो मनुष्यायुष्कं कृत्वा मनुष्येषु उपपद्यते, देवायुष्कं कृत्वा देवेषु उपपद्यते।
- भगवती सूत्र व्याख्यान २४६