________________
गर्भस्थिति
मूलपाठ प्रश्न-जीवे णं भंते! गब्मगए समाणे उत्ताणए वा, पासिल्लए वा, अंब खुज्जए वा, अच्छेज्ज वा, चिट्ठज्ज वा निसीएज्ज वा, तुयट्टेज्ज वा, माउए सुयमाणीए सुवइ, जागरमाणीए जागरइ सुहियाए सुहिए भवइ, दुहियाए दुहिए भवइ?
उत्तर-हंता गोयमा! जीवे णं गब्मगए समाणे जाव दुहियाए दुहिए भवई। अहे णं पासवण कालसमयंसि सीसेण वा, पाएहिं वा आगच्छद, सम्म आगच्छइ, तिरियं आगच्छइ, विणिहायं आवज्जइ, वण्णवज्झाणि य से कम्माई बद्धाइं, पुटाई, निहत्ताई, कडाई, पटवियाई, अमिनिविटाई, अभिसमण्णागयाई, उदिण्णाई, णो उवसंताई, भवंति, तओ भवइ दुरूवे, दुवण्णे दुगन्धे, दुरसे, दुफासे, अणिटे, अंकते, अप्पिए, असुभे, अमणुण्णे, अमणामे, हीणस्सरे, दीणस्सरे, अणिटस्सरे, अंकतस्सरे, अप्पियस्सरे, असुभस्सरे, अमणुण्णसरे, अमणामस्सरे, अणाएज्ज वयणे, पच्चायाए, या वि भवइ। वण्णवज्झणि य से कम्माइं नो बधाई, पसत्थं णेयव्वं जाव आदिज्ज वयणे पच्चायाए या वि भवइ। सेवं भंते! सेवं भंते! त्ति। सत्तमो उद्देशों सम्मत्तो ।।
संस्कृत-छाया प्रश्न-जीवो भगवन्! गर्भगतः सत् उत्तानको वा, पार्वीयो वा, आम्रकुब्जको वा, आसीत् वा, तिष्ठेत् वा, त्वर्त्तयेत् वा, मातरि स्वपत्यां, स्वपिति, जाग्रत्यां जागर्ति, सुखितायां सुखितो भवति, दुःखितायां दुःखितो भवति?
उत्तर-हन्त गौतम! जीवो गर्भगतः सत् यावत् दुःखितायां दुःखितो भवति, अथ प्रसवन कालसमये शीर्षेण वा,पादाभ्यां वा आगच्छति, सम्यग् आगच्छति, तिर्यग् आगच्छति, विनिघातं आपद्यते, वर्णवध्यानि च तस्य कर्माणि २४० श्री जवाहर किरणावली